________________
A
प्रत्याख्यान चूर्णिः
शंकाचा अतिचाराः
॥२७९॥
SSESSSSSS
गीसकर, ५ देसे जथा थोदेणं पाणियमग्गेण सलार्य मिज्जति एवं जो संकं करेति सो विमस्सति, जथा वा सो चेन्जापायो, | वेज्जाए मासा, तेहिं परिमज्जिना, अंधकारे लेहमालीगता दो पुत्ला पियन्ति, एगो चिंतेति-एनाओ मच्छिगाजो, तस्स संकाए
बग्गुली दाधी जातो, मतो य, वितीओ चितेति-ग मे माया मच्छिया देहसि, सो जीवितो, एते दोसा, अहबा बंडगणात बदाहिरणं माणितज़। | स्वाण कातव्या, जथा इमोबि सरक्खधम्मो तरुचन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जपा सो मंडि
सुणजो । आहवा राजा आसेणं कुमारामच्चो य अवहितो, अहवि पविष्टो. छुहापविद्धा वणफलाणि खायंति, पडिणियताणं राया चितेति-कोंडगावगमादीणि सव्वाणिवि खामि, आगता दोचि जणा, रायाए सूता मणिता-जं लोके पसरति तं रघेहत्ति, तेहिं रखें, उवट्ठवियं च रनो, सो राया पच्छणयदिवतं करेति, कप्पडिया पलिएहि धाडिज्जति, एवं मिस्सभोगासो होहितिसि कणकंउमरगादीगि खाताणि, तेहिं मूलेण मतो । अमच्चेण बमणविरेपणाणि कताणि, सो जामामी भोगाणं जातो, इतरो विणको ॥ वितिगिन्छाए सावजओ गंदीसरदीवगमणं मित्तापुखणं, विज्जाए दाणं, साहणं, मसाणे तिपायसि कयंसि कज्ज, हेड्डा गाला, खाइरो य सूलो, अदुसतं वारे परिजवेता पादो छिज्जति, एवं विवियो, ततिये पच्छिष्णे आगासे बच्चति । केहि मणति-कास सिककपादार्ण कातूणं एकेक पादं एकस्सि बारा परिजवेउं छिज्जति, एवं अहसतेणं वाराहिं असतं पादाणं छिदितव्यं, तेण सा | विज्मा गहिवा, कालचाउद्दमि रनिं मसाणे सायेति, छोरो य गगरारक्सिएहि परजातो मसाणमतिगो, वेढतूण ठिता पमावे | अपिहितिति, सो य ममंनो तं विज्ञासाधर्म पेच्छति, पुच्छति सो चोरो, सो भणनि-विज्ज साहेमि, केग से दिल्या १, सा
| ॥२७९॥
ॐॐॐॐ