________________
प्रत्याख्यान
चूर्णिः
||२८०||
वरणं, चोरेण मण्णति---एवं द गेहाहि एवं विज्जं देहि, सो सो वितिगिच्छिति सिज्नेज्जा जरासे तेण दिग्णा, सो चोरो चिन्तेति समणोवासओ कीडियाएव पार्व च्छति, सच्चमेतति, सो साहेतुमारो, सिद्धा, इतरो सगेवेज्जो गहिजो, तेण लोगो मेसिया, वाहे झुको, सावओो जानो, एवं णिव्त्रितिकिच्क्रेग होतव्वं । विदुगुच्छत्तिवि भण्णांते, ण किर पत्रयणे दुर्गुछा कातल्या, तत्थ उदाहरणं सड्डो पंथे पचते वसति तस्स धृताविचाहे किवि साधुणा आगता, सा पितुणा मणिता-तुमं पुत्ता ! पडिलामेहिसि सा मंडिया पसाधिता पडिलानेति साहू अलगपो सीए आम्बापो, साहिदए चिन्वेति अहो अणवज्जो भङ्गारएहिँ धम्मो मणितो, जदि पुण फासुएणं महाएज्जा तो को दोस्रो होतो ?, सा तस्स ठाणस्म अणालोतियपडिता कालं किच्चा मगधाए राहगिहे गणियाए पोट्टे आयाता, अण्णे मणंति-वाणिगिणीए गम्मगता, तेणं चेत्र अरतिं जणेति, गन्मपाडणेहिं पाडेतुं मग्गति, जाया समाणी उज्झिता, सा गंधेण तं दे वासेति, सेणिते य तेणंतेण गच्छति भडारगं बंदतो, सो खंघावारो तं गं ण सहति रमा पुच्छितं किं एतं १, तेहिं कहितं दारियाए गंधो, तेण गंषेण दिट्ठा. भणति एसेव ममं पुच्छति, गतो, चंदित्ता पुच्छति, मट्टारतो पुख्वमवं कद्देति, मणनि कहिं एसा पच्चणुमविहिति सुहं वा दुक्खं घा १. भङ्गारतो मणति एतेर्ण कालेणं वैदितं इदाणिं तवच्चेव मज्जा मत्रिस्सति, अग्गमहिसी य वारस संवच्छराणि, अच्णे भणति अड्डुमे, जा य तुज्यं रममाणस्स पट्टी हिंसोलीणं काहिति तं जाणेज्जामि, गतो चंदिता । सा य अवगतगंधा एगाए आहीरीए गहिया, जोष्वणत्था जाता, कोलदिवासरे माताए समं आगता, अमओ सैणिओ य पच्छण कोमुदिचार पेच्छति, तीसे दारियाए गायसंकासो जातो, सेणिरण अज्मोवचणेर्ण जाममुद्दा दसिताए ती बद्धा अभयस्स कहेति णाममुद्दा गट्टा, मग्गादि, तेण मणूसा बारीए बजाए एकेक पीणिज्जंति, सा
सम्पत्वाविचाराः
252
॥२८०॥