________________
प्रत्या
||२७६||
कावा पुचि जणालितएण बालवित्तए वा सलवित्तए वा कलाणं ममलं देवयं चेतियन्ति पनुवासितए वा तेसिं असणं वा पार्ष वा राजामियोनवा वा अणुप्पदातुं वा, गणन्थ रायाभियोगेणं गणाभियोगेण बलामियोगेणे देवपामियोगेणं गुरुणिम्गहेणं वित्तीकंवारा गायाः
वा इति । आह-रागद्वेषमाकन्वी, उच्यते, सद्भतार्थतया यो नैव प्राचारी नाप्यहिंसका लुग्घः मिध्याष्टिः अणार्जवः तस्य प्रणामः
कतोऽफलः कम्मरंधो य, असम्मावुन्मावणाए अप्पपरणासणं चतं दर्छ अण्णतिस्थियाणं इमं सोहणति मती मवति बला अंमलतलगमणं, आहुणोगाढाणं च बला मल भवसि, अण्णउत्थिते व बंदमाणस्स बहू दोसा भवति, सदसणाओ पेम्म वहति, पच्छा
अभियोगादीहि मिच्छत्तं ज्जा, मिच्छहिट्ठीणं सिर्स सावगोवि अम्हचए वंदति, पुष्वावलणेपि एते दोसा, तेसिं च जदि अस-15 गादि देति तो लोग बुग्गाहेति- अम्हे दायव्वं चेव, जेण सावमावि देंति, एवमादी बहू दोसा, अयगोलसमत्ति य कानूण तेण ट्रा वायणएण सावगस्स सयणपरियणो संबंधं गच्छेज्जा, सतो सेसिं विणासो होजा, तंचा दट्टणं अण्णे संमि अण्णाउदिए बहुमाण करेजा, सो वा ते जण बुग्गाहेजा, आलावो एस्कर्सि, बहुसो संलाबो, असणादीणि पसिद्धाणि, दाणेवि पक्कअंतसो से पार्व कर्म बजाति तेण न देति, कोलुणियाए पुण देतिवि, जतणाए, न वा धम्मोति, अण्णस्थ रापाभियोगणत्ति रायाभियोगे मोत्रण जो कप्पति, रायामिओगेण पुण दवाविज्जतिवि, जया सो कत्तियसेवी
सत्य हरियणापुर णयर जियसन् रारा कनिजो पगरसेडी गेगमसहस्सपढमासणिजो, एवं पच्चति कालो, तत्थ परियाओ मासमासेण खमति, सो सम्बो आढाति, सो से पदोसमावण्णो, हिराणि मग्गति, अण्णदा णिमंतेति राया पारणर, सो
॥२७६॥ मेच्छति, रायााउडो भणति,जति णबरि कनिओ परिवेसेति तो जिमेमि, राम मणति-वं करेमि, समणूसो राया कत्तिरवरं गतो,
AGAR
ARCHIPUAN SASAKUK***