________________
8.
दि
वन्दना-
ध्ययन
कशीलसंसर्गत्यागः
D
॥२२॥
हाणाणि समुनस्थाणि जाणीन, तत्थ एगो एगाए दासीए समं संपलग्गो, सा मज्ज पिज्जति, इमो व ग पिवति, तीए भण्णति- जदि तुम पिज्जासि तो णे रती होज्जत्ति, इहरथा विसरिसो संजोगोति, एवं सो ताव बहुसा २ मणसीए पाइतो, सो या पुर्व अण्णेण आणावेति, पच्छा पच्छष्णं सयमेव आणेति, एवं काले वच्चंते आढत्ते पक्कगकुलेसुवि पिचितुं, तेहिं चेव पियति
यवसात य, तेणं तस्स सयर्णण सववसो कतो अम्भोज्जो य कतो, अण्णदा सो पडिमग्मो, एमो से माता हेणं कुडिं पविहै सिऊणं पुच्छति देति य से किंचि, मो णिच्छुढो, अण्णो बाहि पाडिएसत्तओ देति पुच्छति य, सोऽवि निच्छूढो, ततिओण जाति, है
बाहिरपाडए संतओ देति पुच्छति, परंपरएणं दवावेति, सोऽवि निच्छुढो, पंचमो गंघपि न सहति, करणं जाइउं तेण मरुयएणं | द तस्स पुत्तस्स सम्बं दिणं, इतरे चनारित्रि निढा, लोमे गरहिता य जाना, एस दिलुतोऽयमर्थोपनया-जारिसया पक्कणा तारिसया पासत्यादि, जास्मियो धीयारो तारिमा आयरिया, जारिमया पुत्ता तारिसया साहवो, जथा तेण णिच्छूदा एवं निच्छु. मंति, कुसीलसंसग्गि करेंना बझा गरहिता य भवन्ति, जो पुण परिहरति सो पुज्जो सादीय सपज्जवसितं च निन्नाणं पाविहिति। गणु को दोसो संसगीए जण ते परिहरिया , पवरं अखंडियचारिनेण होतब्वं, मण्णति-संसग्गीवि विणासिता कुसीलेडिं, उक्तं च "जारिसएहि मित्तिं करेंति अधिरेण तारिसो होनि । कुसुमेहि सह वसंता तिलावि तागंधिता होति ॥१॥" आहन एस नियमो जथा संसग्गीय दोसेहिं लिंपिज्जति, कह -सुचिरपि अच्छमाणो० ॥११२५|| जथा बेरुलिओ कायमणीणं मजा | सुचिरपि अच्छमाणो कायमणी न भवति, एवं साहूवि सुचिरपि अच्छमाणो न चेव पासत्थादी मविहितित्ति अत्य न दोस इति न चैतत् प्रतिज्ञायते, यनोऽभिप्राय त्वं न वेल्मि, तथाहि-न मयोक्तं यथा मनुष्यः तिर्यग्योगातिरश्वो भवति, यदि मयैतदुक्तमम
सका -
।