________________
विष्यत्ततो युक्तमेवं वक्तुं यथा वेड्यः काचसम्मिश्रः किं न काचीमवति ?, किंतु भयोक्तं तस्स पासत्यादीसंवासेणं णाणदंसणा- कुशीलवन्दनादयो गुणा परिहार्यति, आदर्शवत , जथा आदरिसो अपरिमीलणाए सामाए पच्छो मलिणीभवति, या सा रूपदर्शनक्रिया सा
संसर्गध्ययन तत्र परिहायति, तथा नानादीमवीत, एवं मयोक्तं-शीलं नश्यति मलिनीभत्रति, घनमूलोद्वतेनेन सवे एव नश्यति, अतो अनुक्ता.
त्यागः दुषों
पालमा किच-बयस्थापि वमणविरेयणउप्पादीहिं छाया कन्जीत, आदर्शवत , यो तु कायमणीण मझगतो धरिज्जति, उप्पण्णा॥२३॥ दीणि न कीरति, तस्स वण्णरमगंधफरिसादीणो हायंति, तम्हा संसग्गीवि विणासिया गुणाणं ॥ किंच-दुविहाणि दव्याणि-माधु
| गाणि अमावुगाणि य, तन्थ वइरादीणि गंधादहिं अभाविताणि, तहाविहा उ केवलिमाई, जं ते मावेतुन सकिज्जति पासत्थट्ठा
हिं, भावुमं छउमस्थस्स गंधो, सो न सक्कति तदमाविगं गंधतो, माविग तु पाडलादीहिं कवेलुगादी, स्यात् बुद्धिः-जीवदपि । | अमावुगमज्जो मविष्यति, अत उच्यते-(११२७) जीवो अणादिनिहणो पमादभावणमावितोय संसारे सो य मेलणदोहै| साणुमात्रणं खिप्प माचिज्जनिति । एत्य संमागविणासे दिढतोका अंबस्स य०॥ ११२८॥ निचोदएणं कहुयएणं भूमि माविता, अंबओ तत्थ जातओ, पुणोवि तेसि परोप्परओ मृला | संपलग्मा, तेण संसग्गिदोसणं कड्यओ जातो, तम्हा संसग्गी विणासका अपात्रेहि सह । आह. जदि संसगी गुणदोसे पमाणे
ततो निग्गुणोवि गुणत्रनेहि सह मिलितो तारिसो भवतु, न च भवति, जओ सुचिरपि अच्छ० ॥११२९ । नलत्थंभो उच्छु. ॥२३ ।। मामले परिमलेणे उदएण य मृलेहि य कीस मधुरो ण जायति', उच्यते- विहितोत्तरमेतत् , भावुगअभावुगाणि य. गाथाए,
यतः नलत्थंभो अभावुगो, जो पुण भावुको सो भाविज्जति दोसेहिं या गुणेहिं वा, जदि हि समागमविनासिका स्पानतो युक्त
***