________________
पूणों
स्वागः
पन्दना- 18 मेवं वक्षु, यस्मात्तु संसग्गी चिनासिका भवत्यविनामिका च ततः प्रतिविध्यते, अपत्यसंदेहोषि निवित्तीए अंगमितिकातुं । किंच-8 कुनीलजे भगवन्तो जिनादयस्तेषां यत्र वा तत्र रापि वसतां नैव दोषा यत् आत्मसमुत्था उत्पधन्ते, किंतु तं वेतालेतूण गेमिनुष्वं जद
संसर्गसहणं असहूणं च सव्वेसामेव पारणं अणवत्थपतंगाद् , अदोसवारणं च, जथा मरुरणं सेसावि परिचना पुत्ता एगस्स परिरक्षण॥२४॥
निमिस अणवस्यादिनिवारणस्थं च, एवमिहावि, उक्तं च-"रण्णो गिहपतीणं च, रहस्सारक्तियाणिय ।।" सिलोगो । सत्व | यद्यपि सम्बेसि ते दोसा न उपन्जंति तथावि सध्वेसामेव वारणं कतं, एवमिहापि पारणं, अहवा एक्को न विनड इति न घेतच, | सिद्धोऽप्यनयो न प्रशंसितव्यः, तस्माचैः सह संसगी वर्जनीया इति । पुणो आह- आलावादिमेत संसलिंग जदि करेज्ज वा किं', भणति-न कप्पति, यतो
ऊणगसयभागेणवि०॥ ११३० ।। जथारिट्टे कई वा सिला वा लोई वा दुपदं वा चतुप्पद वा पडित समाणं लवणीमवति, तस्स लवणम्स उपग्यिो अंतो तस्स दन्चस्म हेढिल्ला भाया जो तंमि लोणे पतिद्वितो सो महस्सतिमो होज्जा अतिरित्तो वा. एचिल्लियाएवि मंसम्गीए उपरिमं असंबद्धमवि लोणीभवति अचिरेणं, एवमिहापि, एवं खलु सीलमतो० ॥११३२॥ सीलमनोवि होन्तो ताण बोवारवि संसग्गीए णासति संवसणाणुमोदणादीहिं संजमाओ, इहलोमेवि ताण तथएहिं दुच्चरिएहिं घेप्येज्जा, 12 एसोवि ताण मोत्ति, आदिग्गहणेण न केवल लवणागरे, अण्णोऽवि मंडखाइया नाम रसो अथिति सुणिज्जति, तत्व लोईपि | जाप योगाहिज्जति ताव फाति, ओक्सिप्पंतो जत्तियं अबगाडं तं तत्वेन पहुं, जत्तियं न जोगाढं तत्तिय अच्छति, अतः एक्मा
॥२४॥ दिख कारणेसु खणमविण स्वमं काउं० ॥११३३।। किं पुण चिरओ !, एवं सीलवान तैमिलितः लहुं च मंडखाइयादिनेण
AAR