________________
वन्दना- ध्ययन घूर्णी ॥ २५॥
नासति । तथा-मवासनाना स गिरः शृणोति, अहं च राजन् ! सनिपुंगवानाम् । प्रत्यक्षमेतद्भवतापि रई, संसर्गमा दोषगुणा लिंगभवन्ति ॥१॥ तचा हन्दि समुहमुवगतं उदगं लषणतणमुवेति हन्दीति उपप्रदर्शनार्थः। सीसो आह-दुर्विष्णेयो विचार सुविहितदुविहितमावो, अहं च छउमल्यो. सधष्णूणमेव स विसयो, किं तु लिंग दटुं जमामि तिकरणपरिसुशेण भावणन्ति ।
आपरिजो भणति--एवं तुमे लिंग पमाणे कतं, अतः यदि से लिंग पमाण तो नाम तुम निहए दाहि सच्चे, सीसो मगति-न | चंदामि, किं कारणं ?, जण ते मिच्छादिड्डी, जदि निव्हए लिंगी न बदसि तो तुम अप्पा अप्पमाण करोस, एवं लिंगमेतस्स चंदणगपवित्सिए अप्पमाणतायो प्रतिपादितायां सत्वामणभिनिविडो वेव सामापारिजिण्णासया सीसो आइ
जवि लिंग०॥ ११३६ ॥ जदि लिंगप्पमाणेणं पणमंतस्स य दीसते दोमो निश्हरण, मावो य निन्छएण ण णज्जति, तो अम्हेहि समणलिंग दणं किं कातन्वंति ?, आयरिया मणंति, तत्थ
अप्पुष्वं ॥ ११३७ ॥ अपुवं दट्टणं अन्मुद्वैतव्व, न नज्जति को सो! तेण विधागेण एति, सो य इहाएहिं पारलोइएहि व अतिसएहि जुत्तो, सो य आगतो एस तस्स देमित्ति, तेण नमुद्वितो, तेम दुरुद्वेण न दिग्णं, अथा सुषण्मभूमि गता मज्जकालगा पसीसस्स मूलं, आसादणा य गुरुण, तम्हा अन् द्रुतव्या, किमालवणं किच्चा ?, साधुत्ति, अदिड्डपुब्वे एवं, दिहाव्यावर जदि अन्मुट्ठाणरहितो अभुद्धिज्जति, इतरो नवि, लिंगी पुण अप्पसुतो का बहुसुप्तो पा उम्मग्गेण णऽन्भुट्ठिज्जति,अत्रवादिण पुण ॥२५॥ कारण पहुच्च जसणाए सव्र्वपि कीरेज्ज णिदंघसस्मावि, तत्थ गाथा
वापाए नमोबारो॥ ११३९ ॥ पढम वायाए आलविज्जति असुगन्ति, सागति वा, तपाविहं पहुग्ध सहीलं नमी तंति,