________________
वन्दना
ध्ययन
चूर्णो
॥ २६ ॥
इत्था वा उस्सविज्जति, सीमेण वा बसेमिति, संपुच्छणं किहं स्पेर्व मोत्ति, एताणि बाहिं. एताणि चैव अंतोवि करेज्जा, उल्लावर्सलावे, सद्धिं वा अच्छेज्जावि, तत्थ छोभवंदणगं वा देज्जा अणादाए आरमंड सो वा संविग्गो असो जाणति ताहे परिसुर्द्धपि दिज्जति, पुण वंदिज्जति एवं भङ्गारगाणं गुणे पूर्यतेणं, तत्थ पुण किं आलंबणं कात
परियाय० । ११४० || परियाओ दीहो बंभचेरस्म पुण्यंति परिसा चा से विणीतादी, एसो जदिवि न लड़ओ, पुरिसं जाणति कुलगणसंघकज्जाणि आयत्ताणि, बाघवओ जदि न वंदिहामि तो लोगो सण्णतिं सुविदितित्ति । अपि च- प्रावचनी 'धम्की' श्लोकः । तंमि या खेने तस गुणेण अच्छिज्जति, ओमोदरीयादीए वा काले पडितप्पति, आगमो वा से अस्थि जथा ममं ( संम) तिवायगस्स तं जुगमासज्ज, एवमादि कारणजातं पड़च्च जं जस्स अरिहं तं जोगं वाचारं कुज्जा, अहवा कारणजातं नाम पढिउकामो वा तेण सुनणाणभत्तिए बंदिज्जत्ति । अह पुण पत्तकालाणिवि एताणि वायादीपि ण पतंजति तो इमे दोसा
एताणि अवंती | ११४१ ।। जति न कुव्वति तो पवयणभत्ती न कता होति, ततो जे अभत्तिमन्तेर्हितो दौसा ते सो करेज्जा रुट्ठो, जथा अजवालगबायगेणं बंधाविता साधू, जे य सो अमतिमंतो दोसे काहिति तेण सयं चैव कता भवति, एसा गाइव्वचिही, जस्स जं जोगं तस्म तं कातव्वं । एत्थ सीसो आइकोनि एतियं जाणिति १, किं ताव तेहि सव्वेहिवि ? जो होड़ सो होउ, आतविसुद्धिए णमन्तस्य निज्जरा फलं होइ, विबरीए न होति, जथा तित्थगरस्स जे तित्थयरगुणा पडिमासु० ॥। ११४२ ।। लिंग जिणपण्णत्तं ॥ ११४३ ।। आयरिओ मणति अप्यणगमति । वंदणर्ग न जाणासि, यतो संता नित्ययरगुणा || १९४४ || जे वित्थगर संता गुणा आसी ते तिन्थगरपाडिमासु अध्यात्मना आलंबिऊण पणमिज्जति न पुण तत्थ
लिंगविचार:
॥ २३ ॥