________________
प्रतिक्रमण ध्ययने
1 ॥ ३७॥
एवं एसोवि जदि एतं अणुपालेति तो उट्ठवेमि, अण्णहा कि किलेसणति, भणति वरं एपि जीवतो, पच्छा सो पुचमुहो ठितो, नीयोकिरिय पजिउकामो मणति-मिट्टै णमंसितणं०॥ १२८३ ।।
मधष्टान्तः सम्वं पाणारभ पच्चमाती य अलिंपवयणं च । सब्बं अदिण्णादाणं अव्वंभपरिग्गई स्वाहा।। १२८४ ॥ १४ संसारस्था महावेज्जा केत्रलिचोदसपुचघरादयो, एवं माणिते उद्वितो, अमापिऊहिं से परिकहितं, न सइइति, पहाइओ, पडितो, पुणोवि तहेच देवेण उवहिनी, पुणो पधावितो, पडितो, ततियाए वेलाए देवो गच्छति, पसादितो, उद्घवितो, पडिसुन, अमापितरं | आपुच्छित्ता सेण समं पधावितो, एगमि वणसंडे पुन्वमवं परिकहेति, संयुद्धो,पत्तेयबुद्धो जातो, देवोदि पडिगता। एवं यो ते कसाए सरीरकरंडए छोरण कतोइ संचरितुं न देति, एवं सो उदयियस्स भावस्स निंदणगरहणाए अपुणरकरणाए अम्मुट्ठितो पडिक्कतो दीहेण सामण्णपरियारण मिद्धो । एवं मावपडिस्कमणं आह-किनिमिर्च पुणो पुणो पडिक्कमिज्जाति, जया मज्झिमगाणं तथा | कीस गरि कज्जे कज्जे पडिक्कमिज्जतिः, आयरियो आह- एत्थ विज्जेण दिढतो, जया किल एगो राया. तेण विज्जा सहाविता,मम पुत्तम्स तिगिच्छं करेह, मणति- करेमो, राया भणति- केरिसा तुम्ह जोगा !, तत्थेगो भणति-जदि रांगो अस्थि तो। उवमाति, अह नस्थि तो तं चेत्र जरिता मारेंनि, चितिओ भणति-ममतणगा जदि रोगो अत्थि तो पउणावेंनि, अह नन्धि तो नवि गुणं नवि दोमं करोनि, नतिओ भणति-जदि रोगो अत्यि तो इणति रोग, अहवा नत्थि नोवि वण्णरूवजोव्वणलायष्णताए । ६७॥ परिणमनि, ननिएणं रण्णा निगिच्छा कारित्या । एवं इमंपि पडिक्कमणं, जदि दोसा अन्थि तो ते विसोहेति, जदि नत्यि तो प्राणविमुद्री सुभतग मवनिनि भणितं पदिकमणं । अज्झयणं पूर्व मणिनं, एवं एमो नामनिष्फष्णो निक्खेदो गना । इदाणि