________________
प्रतिक्रमणा५ सुत्तागमो सुत्तालागनिष्कष्णो मुत्तफासितनिज्जुती यतिभिवि एगट्ठा कच्चति, एत्थमादि चर्चा जाव इमं च तं सुतं करोबि ध्ययने भंते! सामाइये सम्यं सावज्जं जोगं पञ्चक्वामि जाव पोसिरामि । एत्थ तुसे पदं पदस्थो चालणा पसिद्धी म ज सामाइए तथा विभासितच्या चोदगो भणति एत्थ किं सामाइयमुतं मन्यति १, उच्यते, सामाइपमानुसरणपुण्यगं परिक्क्रमजति वेण भण्णह । प्रस्तुतमभिधीयते
।। ६८ ।।
चत्तारि मंगलं० दंसणमुद्धिनिमित्तं च तिथि सुत्ताणि, बस्तारि मंगलं अरहंता मंगलं, साधुग्रहणेन आपरिया सबझा य माता, धम्मग्रहणेण सुतधम्मो य गहितो, मां पापेभ्य अरहंतादयो गालयंतीति पिंडार्थोऽयं वत्रस्य । जतो य से संसारनिस्थरणकम्जे मंगलं भवंति तत एव लोगुनमत्ति । अरहंता लोगुत्तमा० ॥ सूत्रं । तत्थ अरिहंता ताव मावलोगस्स उत्तमा, कहीं, उत्तमा पसन्धार्ण वेदणिज्जाउयनामगांत्तार्थ अनुभावं पहुच्च उदश्यमाषस्त उत्तमा, एतमेव विसेसिज्जति-उत्तरपगडीहि सावं मणुस्सा उयं तासि दोन्हं, इमानि च नामस्म एक्कसीसाए पसत्थुत्तरपगडीगं, संजया- मणुस्संगति पंचिदिमजाति ओरालिय तेय कंमर्ग समचतुरंवठाण ओरालियं गोवंगं० वइरोसमणारामसंघपणं वण्णरसगंधफासा अगुरुलघु उवघातं पराधातं ऊसासे पसत्यविहगमती तसं बादरं पज्जतयं पत्तेयं थिराधिराणि सुमासुमाणि सुभगं सुसरं आदेज्जं जसकिती निम्मावगं तित्बगरमिति एगत्तीस पसत्याणं, वेदणिज्जं मणुस्साऊ उच्चागोयं वा एतेसिं बोनीसाए उदश्यमावेहिं उचमा, पधानाति भणितं होति, उपसमियभावो अरहंताणं गत्थि, खाहमभावस्स पुण गाणावरणदंसणावरणमोहंतराइयाण णिरवसेसखवणं पड़च्च खाइय भावलोमस्स उपमा सरण्णा वा, ते पृण अहिताणं पुन्नमतिस्स श्रदश्यमावस् य समायोगे सन्धिवादमावो निप्फज्जति, वेण उम
70
मंगललोकोत्तमशरणसूत्राणि
।। ६८ ।।