________________
गन्धर्व
अतिक्रमणामहरूचएहिं अहं तहरूचएहिं. देवो तस्सन्नएहि रमति, खइनोविन मरति, सो तेणं अमरिसेणं भणति- अहंपि तवकेरएहि मामि, 151 ध्ययनेसो न संमण्णति, मा खज्जिधिमिति, न ठाति, मणिनो-मरमि, नथवि ण ठाति, जाहे निबंधण लग्गो ताहे मंडलर्ग प्रालिहिते
नागदत्त
कथा ह ल्ल ग, सेण चतुद्दिसिपि करंडगा ठविना,पच्छा सो सव्यं मिनसयणपरियणं मेलेतूण तस्समक्खं इमं भणिताइओ
गंघवनागदत्तो॥१२६६ ॥ तेमि च सप्पाणं पुण माहप्पं परिकहति । तरूणदिवायर० ॥ १२६७ ॥ इक्को जेण है॥१२६८ ॥ एस कोहसप्पो, पुरिम योजना स्वबुध्या कार्या । जथा कोहवसगतो तरुणदिवायरणयणो मवति, एवमादि, एवं
मेरुगिरि०॥ १२६९ ।। डका०॥ १२७० ॥ एस माणसप्पो । एवं-सललित०॥१२७१ ।। चसि ॥१३७२॥ हामेति विते ॥ १२७३ ।। एसा मायाजागी । एवं- ओत्थरमाणो | १२७४ ।। इको० ॥ १२७५ ।। एस लोमसप्पो सम्वविससमुदा
यत्ति, जे हेडिल्लसु तिसु कमाएमु दोसा ते लोमे मन्ने सविसेसा अस्थिति । एतेने पावा० ॥१२७६॥ एतेहि जो उ ग्ववति ॥ १२७७ ॥ एवं माइप्पं साहिनूण जाहे न ठानि ताहे मुक्का, परवलितो, तेहिं खनिओ पडितो, मतो य,पच्छा सो देवो भणनिकिह जातं , न ठाति वारिज्जनो, पुदमणिना य तेण मिना, ने अगदे छम्भति, ओमहाणि य, किंचिवि गुणं ण करेंति, पच्छा
तस्स सयणपरियणा तम्स पादेहि पडिओ-जीवावेहनि, देवो भणति- अहंपि अणाडिओ आमी, ताहे अणेण खानितो मनो य, ४ासाहे मणति-जदि मम चरितं अणुचरति एने यसप्पे करंडगत्थे वहति तो ण जीवति, अण्णहा उज्जीवितोचि मरति, ताहे मम 81 सपणेण परिस्सुतं, जीवितो तं अणुचरामि एते य वहामिति तं चरितं कहति, एतेहि.।। १३.३३ ।। १२७७ । सेवामि॥१३
॥६६॥ ३७॥१२७९॥ अचाहारो॥१८॥१२८॥ उम्सण्णं॥१३-३१।१२८१।। योवाहारो०१३-४०॥१२८२॥