________________
वन्दना- नेचाणकखी समणो तेण दंसणपक्खो चरितपक्खो य लएतच्चो, देसणे नियमा नाणति तिई समायोगेण न्वाणं लम्मतिनि । ध्ययन भूतलोग सांसो आह-आंदे असराएवि दसणसंपदाए जाणे य होन्तएण अघरि गति गम्मति, चरित् नेव पहाण
वाद चूर्णी
मोक्खसाहण, संमि पेप पर पयथितम्चं, किंणाणदंसपेहिं , आयरिया मणप्ति--तं चरितं णाणदंसणविराहस न पेव मपनि, तम्हार तमिच्छतेण णाणदसणेसु पयइतव्वं, अबहान व पयतितं चरणे भवति, जतो तप्पुषिगा चरणस्म य सिद्धी भति, आह - ।
पारंपरप्पसिद्धी०॥११७८।। देसणणाणेहिं पारंपर्येण चरणस्स पगिट्ठा सिद्धी भवति, जथारूईए विष्णागे दंसणे व तहाविहाणं तअण्णपाणाण पारंपर्येण पगिट्ठा सिद्धी भवतिति । गणु जदि एवं से तो किं चाणं विससिज्जती, मण्पति, जम्हाईसणणाणा। Pाह-गाणदसणचरिचतवेसु जनियं सकति उज्जमित ततिएण चेव गुणो भवति, तुम्हच्चए पुण परणे जदि सव्वं न पालति सो 8 विराहग मणह, तो कई उज्जमितित्था', जत्तिय पुण सकेमा तेत्तिये उज्जमंताण सेसं अकरेंशाण किमिति गुणं न भणह ?, मण्णति,
आणिगहेन्तो पिरियं न विराहति करणं तपसुनेसु ( ११८९ ) तपाश्रुतयोः यत्करण ते अनिगृहंतो विरियं जदि करेति से न विराहेति । एवं जदि मंजमवि विरियं न निगृहज्जा-न हावेज्जा। संजमजोगेसु सवा० ॥ ११८२ ॥ आहजे पुण
आलंबणमासृत्य चाहिरकरणालसा भवंति तेसिं का वार्ता इति ?, उच्यते-- WI आलंषणेण ॥११८३ ॥ आलेषणेण 'काई अछित्ति अदुवा अधीई' इत्यादिना केणइति जे मणे संजम पमार्देलि. || ३३ ।।
नहुन आलंपणमेन्थं पमाणं भवति, किंतु भूयत्यगवेसणं कुज्जा किं तु पुट्ठआलंपणं तहेव उपाहु अपूर्व-अण्णहा, एवमादिभूतस्थगवेसर्ण कुज्जा । गणु पुट्ठालंबणेण संजम पमादेवस्स कि कोनि विसेसो उपजायते जेण सो बाराहनो भवति', उच्पने