________________
चन्दना
ध्ययन
चूण
॥ ३२ ॥
नाणचरणरहितेणं दंसणेणं मोक्खो न भवति, जथा
जहति ।। २२ प्र. | इय नाण० ॥ २३ प्र ॥ जं च मणसि न सेणिओ आसि सदा बहुस्सुओ न यावि पण्णतिधरो न वायगो तेणं चैत्र ( नरगं गतो, जहा ) बोराणि, जथा एगो भाइणेज्जस्स घरं गतो पाहुणओ, तेण तस्म बोरनुष्णो दिष्णो, भणति माम मए अइसमें करिमणं न कतं, पच्छा सो भणति भाणेज्जातो चैत्र बरोराणि । एवं सिस्सा जेणेव सेणिओ अबदुस्सओ तेण चैव नरगं गतो, तथा च-दसारसीहस्स य सेणियस्स० वृत्तं उपेन्द्रवज्जा ( ११७२ ) दसारसीहो कण्हवासुदेवो, सेणिओ उ पमेणइसुतो, पेढालपुतो सच्चती, एतेसिं अणुत्तरा खाइयदंसणसंपदा तदावि चरिचेण विणा अघरं गर्तिनरकगतिं गता । अण्णं च माओवि गतीओ० ।। ११७३ ।। जदि चरणरहिता सिज्झता दंसणनाणेहिं चैव तो तब बुद्धीए नेरतिया तिरियानि देवाचि अक्रमभूमिगावि सिज्झेज्जा, जतो णामणा तत्थवि अन्थि, न य सिज्यंति, तेण दंसणं चेत्र असाहर्ग, अनियमिच्छदिडीयात्रि अनंतरोगता मणुस्सेमु उबवण्णा चरणगुणेण केइ सिज्झति, तो को व तब दंसणे असग्गहो ?, जं तुर्म भणसि - दंसणं घणं परिषेत्तव्यंति १, किं च चरिते ठितेण दंसणं घणं गहितं चैव भवति । जतो संमत्तं अचरित्तरस होज्ज भयणाए नियमसो नन्थि । जो पुण चरितगुत्तो तस्स हि नियमेण संमतं ।। ११७४ ।। जो पुण चरितं कातुमसमत्थो तस्स वाव दंसणपखोत्रि भवतु, जतो-real सावग चरितभट्टे य मंदधम्मे य० ॥ ११७७ ॥ सावओ न सकेति बिसयगिदो पव्वहतुं, सो भणति -- दंसणंपि ता मे होतुमि तम्म म पक्खो, चरितम वा एवं चेत्र, मंदधम्मे वा जो गहितं मंजति, जो पुण चरिचं कातुं सतो
दर्शनपक्ष खण्डनं
॥ ३२ ॥