________________
चन्दनाध्ययन
चूर्णी
॥ ३१ ॥
न लज्जिति तहवि आगमोवयोगतो पयतो सुद्धो चेद, तम्हा जाममावउसेहिं पयतेहिं सव्वमणुड्डाणमणुसीलणीयंति एस कप्पो अम्हीत, जे पुंग जदिच्छालमं गहाय अण्णेमिं सत्ताणं ममारं नित्थरितुकामाणं उम्मग्गं देसयति तत्थ गाथा ।। १२-५३ ।। ।। ११६४ ।। उम्मग्गदेमणाम् करणं- अणुड्डाणं णासैति जिणयविंदाणं, संमनं अप्पणी अनेमिं च तं वावरणं ते वावण्णदंसणा, जेण ते करणं न सदहंति, मोक्खे य विज्जाए करणेण य भणितो, असिं च मिच्छतुप्पायजणं एवमादिएहिं कारणेहिं वाघणदसंगा, खमुद्दा जदिवि केई निष्यविधी अत्रायण्णदमणा तहवि वावण्णदंसणा इव दनुव्वा, ते य दट्ठेपि न लब्मा, किमंग म संवामी समाजणा संथवो वा सो अविमन्धो, सोय ववहितसंबंध दरिसितो चित्र, न लम्मा नाम न कप्पतीति । णाणेति गर्न ।
दार्णि दंसणेप्तिदारं, दंसणं गहाय उबद्वितो मीमो, जदि वावण्णदंसणा दद्द्द्वेषि न कप्पंति तो जे दंमणिणो ते मम पुज्जतरा, तन्थ क्षेत्र घणं लग्गिनन्, जेण य सम्मतपुलियाणि सव्त्राणि ठाणाणि उतं च-द्वारं मूलं प्रतिष्ठानं० ॥ अतः सम्यग्दशनावगाढेन मवितभ्यं । एवं च जारिसा आनंवति तान् ममनि आयरिओ- धम्मनियतमईया० ।। १२-६३ ।। ११६९ ।। चरितधम्माथ नियतमनीया, परलोगो- निव्वाणं तस्म परंमुहा, किंनिमिनं ते एवंविधा १, जतो विभत्सु गिद्धा जेण मिलोमताए परकरणं काउसता. ने य एवं विधा सपक्खगंधारणन्यं मेणियरायं आलंगणं करेंति, किहीं-ण सेणिमी आमि नया बहुस्सुओ० ।। ११७० ।। वृतं वंशस्थं । अविय मोक्वस्म परमं साहणं मतं चैत्र, तेण मद्वेण चरिताओ० | ११७१ ॥ परितविसुद्धीए मतरं दसणे लग्गितम्वं, जेण सिजांनि चरणरहिता दंसणरहिता ण सिज्यंनित्ति । एत्थ आयरिया भणति
दर्शनपक्ष खण्डनं
11 32 11
33