________________
आलम्पनवाद खण्डन
वन्दना-४ सालवणो पडतो० ॥११८४॥ इहालंवर्ण दुविहं-दन्वालंबणं मावालंबणं च, दबालवर्ण गहादिसु पवडतेहिं आलंपिज्जति ध्ययन जंदवं, तैपि दुविहं-पुट्ठमपुढे च, अपुढे दुन्चलं कुमप्पयगादि, पुढे पलियं तथाविहं वेल्लिमादि, एवं मावालंबणपि अपुढे ज
जाणादिउवगारे ण सुटु बनि, पुट्ठमितरं, उक्तं च काहं अशित्ति अदुवा अघीहं, तवोवहाणे उ उज्जमिस्म । गणं वणीसी अणसारविस्सं, सालंवसेवी समुवेति मोक्वं ॥ १॥ तदेवं जधा पुट्ठालंबणो पडतोवि अप्पगं दुग्गमे धारेति एवं पुडालंबणसेवा घारेति जाते विराहणागड्डए पडत असढभावं । व्यतिरेकमाह-आलंबणहीणो० ॥ ११८५ ॥ एवं दसणनिगर्ने। इदाणिं णीयावासे य जे दोमेचि दारं
जे जत्थ जदा ॥ ११९६ ॥ अयममिप्रापः-जथा चोरगहिनो असमस्थो वाउलिओ विप्पलवति एवं एतेवि चरित्नादीणि | असमत्या अणुपालतुं तो जत्थ चेव ठिता तत्थ चेव बितिज्जगं, मगं वा इमं पहाणं घोसति, जथा सिपपल्लिं सत्या पविट्ठो, अण्णो जणोवि उत्तिष्णो, मीतलासु छायासु पाणियाणि पिइचा सुहं सुहेण विहरति, अण्णे पुण परिस्संता पचिरलामु छायाम जेहिं वा तेहिं वा पाणिएहि पडिपद्धा एगवासे अच्छंति, अण्णे य सहावयंति, इई इमं चेव पहाणं, इहवि ते चेव गुणा तत्थवि ते चेव, सत्य य सत्ये केइ तेसिं पडिसुणेति केइ न सुणेति, जे सुणेति ते तण्डाछुहासवादियाणं दुस्खाण आमागी जाता, जे न सुणंति ते खिप्पामेव अद्धाणसीसर्य गर्नु उदगस्स सीतलस्स छायाणं आमागी जाता, एवं इमे पासस्थादयोऽदि सकलं चरित असमत्था अणुषालेतुं तो मणति इमाणि णाणाविधाणि आलंबणाणि जाणदंसणादीणि, किं च-जाणि थेरेहि कारणाणि आसेवियाणि असढेहिं ताणि ते आलंबणाणि करेंति, एवं जथा ते पुरिमा सीदति तदा एतालंबणा पासस्थादीवि, जथा ते नित्थिण्णा
WHEREINDIA
Thk
॥३४॥