________________
आलम्बन
खण्डनं
वन्दना- तघा सुसाहुत्ति । काणि पुण थेरेहिं कारणेहिं आसविताणि असढहिं जाणि ते आलंचंति ?, भण्णतिध्ययन
नीयाधासविहारं ॥ ११८७ ॥ केण पुण कारणेण ते एवं आलबेति', उच्यते-जाहेविय परितंता॥१९८८ ॥ तथाहिचूणौँ दिएगो पव्वदो परिनंतो मामिउं ताहे एगस्थ अच्छति, अण्णे साधवो भणंति-किं अज्ञो! इसमडो अच्छसि', नवरसि, बिहराहि,
भणितं च 'अणियनवासोति, सो मणति-को एन्थ दोसो जदि अच्छिज्जति, जादि दोसो होति तो संगमरा ण अच्छंता, | किह संगमरति !, तसिं उम्पनी-कोल्लइरं नगरं संगमथेरा, दुम्भिक्खणं पञ्चइयगा विसज्जिता, ते तं नगरं नवभागे कानूण &ाजंघाचलपरिहीणा विहरत, नगरदेवता य तेसि किर उपसंता, तेसिं सीसो दनो नाम आहिंडओ, चिरेणं कालेणं उदंतवाहओ
आगतो, सो तेर्सि पडिस्सयं न पचिट्ठो नियतवासित्ति, भिक्खावेलाए ओगाहितं हिंडताणं संकिलिस्सइ, कोंटो सकुलाई न दावेतित्ति, तेहिं नातं, एगरथ मेडिकुले रोइणियाए गहितओ दारगो, छम्मासा रोवयंतस्स, आयरिएहिं चप्पुडिता कता-मा | रोवत्ति, वाणमंतरीए मुक्को, नेहिं तुढेहि पडिलाभिता जहिच्छितणं सो विसज्जितो, एताणि अकुलाणित्ति आयरिया सुचिरंट हिंडितूर्ण अन्त पन्तं गहाय आगता, समुदिता , आवस्सए (मणनि-) आलोएहि, भणति-तुन्भेहि समं हिंडितो मि, धातीपिंडो से भुत्तो, मणति-अतिसुहुमाई पेच्छिहिनि बडो, देवताय अहुरत्ते वार्य अंधकारो य विगुरुब्बितो एसो हीलोतति, आयरिएहिं मणितो-अतीहिनि, सो मणनि-अंधकागति, आयरितेहिं अंगुलीए दाइन, सा पज्जालना, आउदो आलोएति, आयरियादि से
गवमागे परिकहंति, एवं एम पुछालंत्रणो ण होति सम्वेसि नितियावामीणं व्यपदेशः । अण्णे चेतियाणि नीसं करेंति, अहं चेइयाणि | हमारमि, णस्थि कोइ सारवेन्नोन,नेण ण उज्जमामि, कुलकजं वा करेमि, एवं गणसंघ एतेसिं चेव वेयावरचं कानच्वं चेव,
||३५11