________________
बन्दनाध्ययन
चूर्णी 13
॥३६॥
जथा विग्हुणा मधुरासमणगेण वा कतं, अण्णं वा विधि जापति, सहसा मजयदर.म.लि अजाणओ, तो दव्वत्यो । महारगाणं को, तो अहंपि करेमि, नस्थि एत्य दोसो। एवमादीणि अभिगिन अफिच्चाणि सेवंति, ताणि पुण पुप्फाणि अग्गिघरे पुबुक्खताणि धूवेण य अचित्तीकवाणि अण्णाणि य कारणाणि न गणेति, ताहे ने मगंति-अज्जो चेदयकुलगणसंधे। आयरियाणं च पषयण सुते य । सव्वेमुवि तेण कतं तषसंजभमुज्जमंतेण ॥१॥
अण्णो पुण अज्जिताहिं मत्नपाणं आणीत लपति, सो मण्णति- अज्जो न वकृति, मणति-को दोसो, जदिन बढज्जा वो अणियपुत्ता पुष्फलाए आणिएल्लयंन मुंजतो, तेणेव य मवर्ण सिद्धो, तो-के अत्य दोसोति। कहाणग जोगसंगहेम-2 गिहिति। सो भण्णति-जे थेरा जंघाबलपतिहीणा तपस्सी बहुस्सुता ता कज्जं अकज्जं वा जाणंति तुम किमाही परिपूणगो जथा, एस्केण असम आचरित पमाणं, जं रिमिसहस्सेहिं अणाचरितं तं गेण्हामि असम्मावं, थेरीकरितुं मग्गसि, अप्पाणपि दुहहतं करोसि एकता परसि, बीय पण्णवेसि असम्मावं । अण्णो रसपडिबद्धो साहूहि वारिज्जति-ण वति रसपडिपो, रसपरिवजणता तयो, सो मणति-को दोसो !, जदि अकप्पो होज्जा तो उहाइणो रज्जं परिवत्ता ण तं भुजज्जा, तस्त उम्पत्ती उदाइणो राया पब्वइओ. तस्स मिक्खाहारस्स बाही जातो, सो वेज्जेण मणितो दधिणा भुंजाहि, सो किर भकारो वतियाए पत्थितो, अण्णदा तं नगर । गो वितिमयं, तस्स माइणेज्जो केसी तेण व रज्जे ठवितओ, सो कुमारामच्चेहि मण्णति-एस परिसहपराजितो आगतो, रज्वं मांगति देमि, मणतिन एस रायधम्मोत्ति बुग्नानि, सुचिरेण पडिस्मतं, कि कज्जविस से दिज्जउ, एनाद पसुवालिका बार घरे पउवं दक्षिणा समं देहिनि, सा पदिण्णा, देवताए अवहितं, मणिओ य-महारसी । तुन्म विसं दिणं, परिहराहि दकिश