________________
वन्दना
ध्ययन
चूण
11 2011
सो परिहरति, सो रोगो वद्धति, पुणो य जिमिनी, पुणो देवनाथ अवहितं ततियाए बेलाए देवताए बुच्चति, पुणरचि दिष्णंति, | तंपि अवहितं सा तस्स पहिंडिता, अण्णदा पमत्ताए देवताए दिवां कालगतो, तस्स य सेज्जातरो कुंमारो सात्रओ, तंमि कालगए देवताए पंसुवरिसं पाडित, मो मज्जानरो अवहितो, गाई अन्मंतरोति, सिणवल्लीए कुंभारपक्खेवं नाम पट्टणं तस्म नामेणं जातं, तत्थ सो अवहितो, तं सव्वं नगरं पंगुणा पेलिनं, अज्जवि पञ्चतो अच्छति । ते एत्थ उदायणं, सो त पासत्यादी मतं वा पाणं वा० ॥११९७ मतं दणादे पाण-मुहियवाणगादि भुजवाणं लावलवियं-लोलियाए उवत्रेयं असुद्धं विगतिमिस्सादि, तथा च अकारणे | पडिसिद्धी चैव विगतिपरिभोगो, उक्तं च-चिगई विगतभीओ विगतगतं जो य मुंजर साह । विगती विगतिसहावा farfi विगती बला नेह ॥ १ ॥ केणति साहुणा चोदिना वज्जपडिच्छित्ता ओदायणं ववदिसंति, अहवा जे वज्जेण पडिच्छादिता ते एवं ववदिसति ते भांति, तेणं वाधितेणं सेविनं तुमं किं वाहितो, ते चैव पुव्वमणिता दोसा एत्थावि, किं चन्तुमं नवि मार्स मासं अच्छामि, जदि तं आलंबस तो सणकुमारं किं न आलंबसि एवं नीयावासादिसु मंदघम्मा संगमरादीणि आलंबणाणि आलंविऊण सीयंति, अण्णे पुण सुत्तस्थादीणि अधिकृत्य सीदति । तथा च
सुत्तस्थ बालबुडे असह द्रच्वादिआवनीओ या । निस्साण (ग्रं. १४०००) पदं काउं संथरमाणा विसीदति ॥ ११९० सुतं जथा- अहं पठामि ताव किं मम अण्णेण १, एवं अन्थं, एवं बालतं, बालो अहं, बालो वा मम परिवारो तं ताव पालेमि, एवं बुड्डा, अस वा अहं, असह वा मम परिवारो, एवं दव्यावदा दुल्लभमिदं दव्वं, खेतावदा खिलत्तं खेत्तं, कालावती दुग्भिवखादि, मावावदी गिलाणोऽहं एवमादी णिस्सापदं कर्तुं संघरमाणावि जदिवि तथावि संधरंति तोचि केई मंदधम्मा विसीदति अप्प
आलम्बनवाद खण्डनं
॥ ३७ ॥