________________
कायोत्सर्गा ध्ययनं
॥२६६॥
आलोएव्वं, ताहे पडिक मिज्जति, चाउम्मासिए एगो उवसग्गदेवताए काउस्मम्मो कीरति, अन्भाइजो पमाते आवास कते चातुम्मासयसंवत्सरिए पंचकल्लाणगं गण्डति, पुम्यगहिता अभिग्गहा णिवेदेतच्चा, जदि ण सं अणुपालिता तो ऋजितककराइतस्स काउस्सग्गो कीरनि, पुणरचि अध्ये गहितव्या, णिरभिग्गणं किरण वहति अच्छितुं संवच्छारिए य आवासए कते पज्जोसवणाकप्पो कडिज्ञ्जनि पिं चेच अणागतं पंचरत्तं सव्वमा धूणं सुणिताणं कड्डिज्जति कहिज्जति यति । एते ताव वेलाणियमेण भणिता काउमरगा, इमे अणियता, तत्थ दारगाया-भत्ते पा० ॥२३४॥ गगणं सामादि आगमणं ततो चैत्र, मत्तस्स जत्य चच्चति जदि ण ताव देसकालो ताहे पडिकमित्ता अच्छति, ततो पडियागतो पुणाचि पडिकमति, एवं पाणस्तवि, सगणं संचारओ बसही वा, आसणगं पीढगादि एतेसिं मग्गतो गतो एवं पडिक्वेज्ज, अरहंतघरं गतो साधूणं च वसहिं गतो, अट्ठमिचउसी अरहंता साधुणी य वंदेतव्या उच्चारविप्रसम्गे पासवणवियोसम्मे दोसुवि जदिवि हत्थमेतं गंतूणं बोसिरति तोत्रि पद्धिकमति, अह मत्त साहे जो विगिचनि सो परिक्रमति, सेसएस जदि इत्यसतं नियaणस्स नाहि वा सो परिक्रमति, अह अंतो ण पडिक्कमति, एतेसु पणुवीस उसासा, गमणागमणेति गतं । विहारेति असज्झार अष्णत्थ सज्ज्ञायणिमितं गतस्स पणवीस उमासा ॥ इदाणिं सुत्तत्ति, उद्देमस मुद्दे से सत्तावीसं अणुष्णवनियाए, सुत्ते उद्दिहं जो काउस्सग्गो सङ्घद्दि अणुण्णवणियार, तेसु सत्तावसिं उमासा अच्छिणं सयं चैव उस्मारति जदि असो, सहस्स आयरिश्र उस्सारंति, जाब जायरिओ न उस्सारेति ताव सुच शायति, आयंबिल चिसज्जण विगयविसज्जणे व सत्तावीसं उवस्तयदेवयाए य सत्तावीस, फालग्गहने पडवणे य असणाए पडिकमणे अड उसासा आदिग्गहणा कज्जणिमिनं गच्छंतो अवक्खलितो अड्ड उस्सामे काउस्सग्गो कातल्वो, ताहे गंमति, जदि
त्सगा.
ست
॥२६६॥