________________
प्रतिक्रमणा ध्ययने
॥१६३॥
एवं चउक्के अड्डालएसु य, जाहे सा देवता सिवारूवेण वासति ताहे से मुखे क्रूरं छुमति, भणति अहं सिवा गोवालगमाताचे, एवं वर चतुष्कं सव्वाणि णिज्जिताणि, तत्थ चउत्थो वरो४। अभया चितेति केच्चिरं अच्छामो, जामोति मणति मट्टारमा वरा दिज्जंतु, वरेहि पुला, नलगिरिंमि हथिमि तुम्मे मिठा सिवाए उच्छंगे निवष्णी अग्गिभीरुस्स रहस्म दारुएहिं चितका कीरतु तत्थ पविसामि राया विसण्णो, तुट्ठो, चिमज्जितो सक्कारितां य, ताहे अमओ मणति अहं तु जेहिं घम्मच्छलेष आणिीतो, अहं पुण तुमं दिवसतो आदिच्वं दीवकं कातूण रडतं णगरस्स मज्मेण जदि न हरामि वा अग्गिमि अतीमित्ति तं भज्जं महाय गतो । किंचि कालं रायगिहे अच्छिता दो गणियदारिकाओं अपढिरुवाओं महाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिं गेण्डति, अण्णदा दिट्ठाओ पज्जोतेणं, ताहिदि सविलासाहि दिट्ठीहिं निज्झाइतो, अंजली य से कतो, अतिगतो नियकमवणं, दुर्ति ऐसेसि, ताहि परिकुविताहिं घाडिना, मणति-राया न होडिसि, बितिय दिवसे सर्णियकं आरोसिता, ततिए दिवसे भणिता-सत्तमे दिवसे देउले अम्हं देवजण्णओ सत्य विरहो. इहरा भाता रक्खाने, तेण य तारिसओ मणूसो पज्जोतोचि णार्म कानूगं उम्मनओ कओ, मणइ एस मम माता, सारवैमि णं, किं करेमि एरिसा भाविणेहो १, सो महां नहीं रडंतो पुणो पुणो आणिज्जति, उट्ठेह रे अनुका दारुका! अर्ह पज्जोतो हीरामित्ति, सत्तमे दिवसे दूती पेसिता, एड एगउति मणियो, आगतो, गवक्त्रेणं तंतिताए विलग्गो, मणूसेहिं पडिवो बद्धो केणं समं, हीरति दिवसतो नगरमज्झण, वीचीकरणमूलेणं पुच्छिज्जति, मणति वेज्जघरं निज्जति, अग्गतो आसरहेईि उक्खित्ता, पावितो रायगिहं, सेनियस्स कहितं, असं अछिया आगतो, अभएण वारितो, किं कज्जतु १, सकारेचा विसज्जितो, पीनी जाना तो परं, एवं ता अभयम्स उद्वाणपरियाणियं ॥ तम्स मेणियस्स चेल्लमा देवी, नीसे उद्वाणपरि
॥१६३॥
165