________________
12मुलसा
सुताः
प्रतिक्रमणा गाणिय कहिज्जति, तत्थ रायगिह पमेणतिसंतिओ नागो नाम रधिओ, तस्स मुलसा मज्जा, स पुत्तकामो इंदखंदादी नम-11
दबदत्ताध्ययन त सात, साविया णेच्छति, अण्ण परिणहित्ति, सो भणति-जदि तव पुनो तेणं कन्जंति, तेणं विज्जोवदेस तिहिं सतसहस्सेहिट
ख्या: |तिण्णि तेलकुलवा पका, मकालए संलाबो-एरिसा सुलसा सावित्ति, देवो आपनो साधु, तज्जातियस्वेणं निसीहिका कता, 18 उद्वेत्ता वंदति, मणति-किमागमणं, तुम्ह सतसहस्सपाकं तेल्लं, तं देहि, वेज्जेण उवादिष्ट, देमित्ति अतिमता, ओतारेतीए मिण द पत्तगं, वितिय गहाय निग्गना, तंपि मिचं, तइयपि भिन, तुट्ठो देवो-साइति जथाविपि, बत्तीस गुलियाओ देति, कमेण खाए-18
ज्जासि, बचीस पुत्ता होहिति, जदा य ते किंचि पयोअणं ताहे संभरेज्जामि तो एहामित्ति, ताए चिंतितं-को एच्चिरं मढिनुत्ताई 18 खाहिति ?, एताहिं सवाहिवि एको पुत्तो होज्जा, पुत्ताओ आधृता बत्तीस, पोट्ट बङ्गति, अद्धितीए काउस्सम्गो, देवो आगतो,
पुच्छति, साहति-सथ्याओ सइताओ, सो मणइ-दुइछु ते कतं, एकाउया होहिन्ति, देवेण उवसामित अस्सातं, कालेणे बत्तीस पुत्ता जावा, सेणिकस्स सरिव्यया बड्डिता,तेऽविरहिगा जाता,देवदिण्णसि विक्स्चाता। एतो य चेसालीए नगरीए चेडो राया हेहयकुलसंभूतो, तम्स देवीणं अण्णमण्णार्ण सर घृताओ-पमावती पउमावती मिगावती सिवा जेड्डा सुजेडा चेल्लणति, से चेडओ सावओ, परविवाहकरणम्म पच्चक्यातं, ताओ ण देति कस्सति, ताओ मातिमिस्सगाओ राय आपुच्छिना अण्णसिं इच्छितकाणं सरिसगाणं देति,पमावती वीतिमए उदायणस्स दिग्या १ पउमावसी पाए दहिचाहणसर मिगावती कोसंपीए सवाणिय- ॥१४॥ स्स ३ सिवा उज्जेणीए पज्जातस्स ४ जेडा कुंडग्मामे बदमाणसामिणो जेस्स नंदिवरणस्स दिण्मा , सुजहा चेल्लणा ये दो कण्णगाओ अच्छनि, ते अमपुरं परिव्याडका अतिगता. मममयं तासि कडेति, सुजेडाए निष्पपमिणवाकरणा कता, मुहमति
--
-
RAN