________________
प्रतिक्रमणा ध्ययने
।। १६५ ।।
याहि निस्कूढा पदांसा
वा, अमारहण सुट्टा फलए रूप कातूण सागयस्स चरमावनता, दिट्ठे सेणिएण, पुच्छिता, कहित, अद्धिति करोति, वरओ तो विसज्जितो, तं भणति चडओ कहहं पाधिकुलए देमिति, परिसिद्धी, घोरतरी अद्धिती जाता, अभयागमो, अधा णाने, पुच्छिते कहितं, अच्छह वामत्था, आणेमित्ति, अतिगतो नियगभवणं, उनायं चिंतेत्ता वाणियगरूवं करेति गरमेववणागती, कृष्णांतेपुरममी आव गण्डति, चित्तपट्टए व सेणियस्त्र रूवं लिहति, ताहे | ताजो कम्पतेपुरदासीओ कज्जगस्स एन्ति ताहे सुबहुं देति, ताओबिय दाणमाणसंगहिनाओ करेति, पुच्छति किं एवं चितपट्टए ? भगइ सेणिओ अम्ह सामिओ, कि एरिस तस्स रूवं ?, को समत्थो तम्म रूवं का?, जं वा तं वा लिहितं दासवेडीहिं कण्णतपुरे कहितं ताओ भणिताओ-आह ताव तं पट्टकं, दासीहिं मग्गितो, ण देटि, मा मज्झ सामिए अब काहिष, बहुवाहि य जायणिकाहिं दिष्णो, पच्हणं पसविता, दिट्ठा सुजेडाए, दासीओवि भिन्नरहस्साओ कयाओ, सो वाणिप्रओ मणिओ, सो मणतिः जदि एवं तो इहं चैव आणेमि सेणियं, आणितो, पच्छष्णं सुरंगा खता जाव कण्णंतेपुरं, मुजेड़ा चेल्लणं आपुच्छति-जामि सपिण समं, दोषि पधाविताओं, जाव सुजेट्ठा आभरणाणं गता नाव मजुम्सा सुरंगाए उबेडा, चेल्लणं गहाय गता, सुजेडाए आराडी कता, चेडओ संद्धां वीरंगिओ रहिओ मणति- महारगा ! मा तुम्भे बच्चह, अहं आणामित्ति, निश्गतो, पच्छितओ लग्गति, तत्थ दूरीए एक्को रहमग्गो, तत्थ ने बत्ती सुलसापुता ठिता, ते वीरंगतेणं एगेण संरेण मारिता, जाब सो ते रहे ओसारेति अब सेपिओ पलाओ, सोबि नियती, मंजिओ संयति सुजेटुत्ति, सा मगति- अहं चलणा, सेणिओ मणति सुजेतरिया तुमं देव, सेणिकस्स हरिसोवि विसादोवि, हरियो चहणालणं, विसादो रथिकमारणेण, चेलात्रि हरियो तस्स रूवेणं, विसादो मगि
चहानानयणं
167
।। १६५ ॥