________________
प्रतिक्रमणा भणी वंचियानि । सुजेहाय धिरत्यु कामभोगाणत्ति पवइता, चेल्लणाए पुत्तो जातो कोणिउत्ति, सस्स का उप्पत्ती ।। ध्ययने
एणं पच्चतं नमर, तत्व जितसत्तुस्स पुत्तो सुमंगलो, अमच्चपुत्तो सेमिओनि पोट्टिओ, मो ओहसिज्जति, पाणिए उच्चा- स्वात्तापा
| लग पन्जिजति, सो दुस्खाविज्जति सुमंगलण, सो तण निव्वएणं चालतबस्सी पवडतो, सुमंगलोवि पितरि मते राया जातो, ॥१६॥
४ अण्णदा सो तेण ओगामणं वो तो दिगो, पुलति, लोगो भणति- एस एरिसं तवं करेति, रण्णो अणुकंपा जाता पुन्वं दुक्खावि-51
जोत्ति,निमंतिओ, मम घरे पारहित्ति, मासखमणे पुण्णे गतो, राया पडिभग्गो, न दिण्णं, पुणोवि उहितं पविट्ठो, संभारितो, पुणो गतो, निमंतेति, आगतो, पुणोचि पडिमग्गोत्ति, पुणाऽवि उहियं पविट्ठो, पुगोवि निमंतेति तइयं, तइयाएवि अणातो बारबालहि पिट्टितो, जदिहेल्लाओ एति ततिहल्लाओ राया पडिमम्गति,सो निग्गवो, अद्धितीए अहं पब्बातो मितहावि धरसितो एतेणंति निदायं करेति,एतस्स वधाए उववज्जामिनि, कालगतो अप्पिडितो वाणमंतरो जातो, सोवि राया तावसो पच्चइतो,
वाणमंतरी जातो, पुम्वं राया मणिओ, कोणिओ कुंडसमको जं चेव चालणाए पोद्वे उबवण्णो संचव चिंतेति- किह रायाणा ला अच्छीहिवि ण पेच्छेज्जत्ति, तीए चिंतितं एयस्स गन्मस्स दोसोत्ति, गम्भपातणेहिवि न पडति, दोहलकाले दोहलो, कह -
सेणियस्स उदरवलिमसाणि खाएज्ज, अब्भतरे परिहाति, न य अखाति. निम्बंधे साविताए कहित, अमयस्स कहितं, ससगचंमेणं मंस कप्पेचा वलीए उरि दिण्ण, दीसे ओलोगणगताए पेच्छमाणीए दिज्जति, राया अलिगमुच्छिताई करति, जाहे सेणियंपा ।१६६॥ चितति ताहे अद्धिती उप्पज्जत्ति, जाई गन्म चिंतेति किह सर्वपि खाएज्जामिः, एवं माणितो गवहिं मासेहिं दारो जातो, रणो निषदितो, तट्टो, वितो असोगणिया मेणियम्म कहितं प्रागतो बारिभा की पढमपत्तो उजियतोत्ति' गतो
FIRE5
%AS