________________
प्रतिक्रमणाडिओ, रायाए अभओ पुच्छिओ, उदायणो मायाति, ताहे उदायणो भणति-मदवाए हस्थिणिकाए अहं च दारिका य गायामो, वर चतुर्क ध्ययने
जहाणियंतरिता गीतं गायति, महितो, इमाणिवि पलाताणि, एस रितीओ उ बरो२। अण्णे मणंति-उज्जिणि गाए गतो पज्जो
तो, इमा दारिका णिमाता, तरण गरिज्जिाशिमिचि मिति, सम्म उदाययत्स जोगंघरायको अमच्चो, सो उम्मनकवसेण पढसाति-जदि तो चैव सा चैव, तां चैवायतलोचनाम । न हरामि नपस्याथै, नाहं जोगंधरायणः॥१॥ सो य पज्जोतेण दिट्ठो, ठित&ाओ चेन काइयं पवोसिरितो, णादरी कतो पिसाओत्ति, सा कंचणमालावि भिण्णाहस्सा, वसंतओ मेंठो. चत्तारि मुत्तपडियाओ PIविलइशाओ, पोसवंती वीणा, कच्छाए बझंतीए सर्वतो नाम मंती अंधलओ भणति कक्षायां बध्यमानायो, यथा रसति हस्तिनी ।
योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ १॥ ताहे सञ्चजणसमुदयमझ उदायणा भणति-एष प्रयाति सार्थः, कांचनमाला है। बसंतकश्चैव । मद्रवती घोपवती, वासवदत्ता उदयनश्च ॥ १॥ पधाचिता हथिणी, नलगिरी संनज्मति ताव पणुसिं जायजाणि भगता, संनद्रो, पच्छतो लग्मो, अहदागते घडिका भिष्णा, जाब न उवर्सिथति ताव अण्णागि पंचवीस, एवं तिण्णिवि, णगरंच
| अतिगतो । मण्णदा उज्जणीए अग्गी उद्वितो,सो धूलीएषि जलति पाहाणधिहि इट्टिकाहिषि, णगरं उमति,अमो पुच्छितो, १MMसो मणति-विषस्य विषमाषधं अनः अग्निरेव, ताहे अग्गीतो अण्णो अग्गी कतो, ताहे ठितो, सतिओ वरो, सोवि तहेव अच्छउत्ति३। माअादा उज्जेणीए असिवं उष्टुितं, अमयो पुच्छितो मणवि-अमितरियाए अत्याणीए देवीओ विभूसिताओ एज्जंतु, जा तुम्मे
ला॥१६२॥ [राबासकारविभूसिते दिडीए जिणति तं मम कहेज्जाद, तहेव कर्स, राया पलोएति, सब्बाओ हेवाहातिओ, सिवाए राया जिणितो, कहित-सव पुल्लमातुगाए, मणनि-रनि अवसणा मवलीए अच्चणियं करेतु, जं भूतं उल्लेति तस्स रहे कर छुम्मतु, तहेव कतं,