________________
॥१६१॥
वर चतुष्कं प्रतिक्रमणा दगा दिग्णा, सेसक संबल हरितं, मो कतिवि जोयणाणि गंता नदीतीरे खामित्ति जाव सकृणो वारेति, उट्टेचा पघाइतो, पुणो से. ध्ययने दरं गतुं पक्खइतो, तत्थरि बारितो, ततियंपि-णिवारितो, नेणं चितितं- भवितवं कारणेणति, पज्जोतस्स मूलं गतो, निवेदितं राय
X कज्ज, तं च से परिकहिनं, अभया वियक्खणोनि सहावितो. तं च परिकहितं, अभयो मणति-एत्य अमुके२ च दवं, एस सप्पो
संमुच्छिमो जातो, जदि उग्याडितं होतं तो दिट्ठीविमण सप्पेण दट्ठो होतो, तो किंकज्जतु, वणनिगुंजे मुसह, परंमुहं मुक्को, कावणाणि दवाणि, सो मुहुनेण मतो. तुट्ठो राया, भणिनो-बंधणयोक्खप वरं वरहिनि, मणति सुम्म चेत्र हत्थे अच्छतु । अण्णदा
णलगिरी पियट्टा, ण तीरति गहित, अभयो पुच्छिता, सो भणति-उदायणो गातउत्ति, सो उदायणो किह पद्धीति। तस्म पज्जोतस्स धूता अंगारवती, अत्तिया वासवदत्ता, बहुयाओ कलाओ सिविता, गंधच्चे उदायणो पधाणो, सोय कोसंबीए मयाणिय-12 मिगावईए य पुत्तो, सो घेप्पतात, केण उचाएण, सो किर हत्थी पेच्छति तत्थ गायति जान बद्धपि न याणति, एवं कालो से वच्चति, पज्जोतेण जंतमओ हथी कतो, तम्म विसयने चारिज्जति, तम्स वणचरेहि कहितं, गतो, तत्थ खंघारी परंते अच्छति,
सो य गायति, हत्थी ठितो, दुक्को गहितो य, आणि य, भणितो मम धुता काणा त पेच्छमु मा, मा सा तुर्म दट्टणं लज्जिहि& वित्ति , तीसेवि कहितं-उबझाओ कोढिओ मा दच्छिसिति, सो य जवाणियंतरितो त सिक्खावेति, सा तस्स सरेण हीरति, कोढिA ओत्ति ण जोएति, अण्णदा चितति-जदि पेच्छामिनि चिन्तती अण्णहा पढति, तेण रुद्रण मणित-कि काणे विणामसे, सा ॥१६॥ | भणति- कोटिका! ण याणमि अप्पाणं, तेणं चिनिन-जारिसो अहं कोढिओ तारिसा एसा काणति, जाणिया फालिता, दिई अवरोप्परं संजोमा जातो. नवर कंचणमाला जाणति दामी, अम्मघाती य सच्चेक , अत्रया आलाणसंमाओ जलगिरी फि
RES