________________
प्रतिक्रमणा ध्ययने
॥२१६॥
असरीराणं नरिथ अणावमं सुहं इच्चादि, आयरिया-भिक्ख न हिंडंति सुहसीला सीसपाडिन्छिए उवजीवंति इच्चादि, एवं उबज्या सा, साधू अण्णोष्णपडिचोदणकोहादीहिं कंमबंधणेत्ति इच्चेवमादि || साहुणीणं कलहणा बहुवगरणा, अहवा सममादि ॥ सावगाण जधा आरंभताण कतो सोग्गती ? एवमादि ॥ एवं सावियाणवि ।। देवाणं अविउम्लिएप तरति किंचि का, कामगहमा अणिनिसा 4, अणुvatar from a सति किमिति तच्च पत्रयणमुष्णतिं न करेंति, एवमादि ॥ एवं देवीणां ।। इहलोगस्स इलोगो मणुस्सस्स मणुस्सलोगो, परलोगो सेसाओ तिष्णि गतीयो, आसारण विभासेज्जा ।। केवलिपण्णत्तो धम्मो सुतधम्मो चरित्तधम्मो य, आसातणाओ-पाययभासनिषद्धं को वा आणति पणीत फेणेदं । किं वा चरणेणं तू? दाणेण विणेह भवति ?त्ति, ॥१॥ एवमादि ॥ सदेवमणुयासुरस्स लोगस्स आसातणाए, देवादीयं लोग अण्णा भणति, सत्त द्वीपसमुद्राः, प्रजापतिकृतं वा ब्रुजते, प्रकृतिपुरुषसंयोगाद्वा ॥ सव्वपाणभूतजीवसत्ताणं आसाता पाणा-वहंदियादयो जत्तो वत्तं आणमंति वा पाणमंति वा तम्हा पाणत्ति बचव्या, भूता- पुढविमादि एगेंदिया जम्हा ध्रुवं भवति भविस्सति य तम्हा भृतत्ति बत्तव्वा, जीवा-जेसि आउअसहव्वता, ते य सच्चे संसारिणो जम्हा जीवींसु जीवति जीविस्संति य तम्हा जीवात्त वनव्या, मत्ता संमारिणो संसारातीता य जम्हा संतीति तम्हा सतत्ति बतन्डा, एगट्टिता वा एते, एतेसिं आसादणा जथा सुमतसेहिं थावरेहि य अध्वत्तवेदणसणेणं उद्यवितेहिं तुच्छो कंमबंधो एवं विभासेज्जा ।। कालस्स आसातणा, किं कालगहू
?किंवा पडणादिकाला आराहिज्जेति ? एवमादि। सुतस्म आसातणा को आतुरस्य कालोः, महलंबरधोत्र्वणे व को कालो ? नदि मोम्यहेतु गाणं को कालो तसो वा १ ॥ १ ॥ एवमादि। सुनदेवताए सुतदेवता जीए सुनमधितिं
अईदादी
नामाशा
तनाः ३३
ات
॥२१६॥