________________
प्रतिक्रमणा प्रा...
ध्ययने ॥२१७॥
आसतना, गरिमा,
विक्री यादि ॥ वायणायरियस्स आ० नायणामरिओ नाम जो उवज्झायसंदिको उद्दे सादि करेति तस्स आसातणा निदुक्खसुहो बहुवारा दर्ण वा दवावेति एवमादि । जं वाइद्धं व्याविद्धं विपर्यस्तरत्नमालावत्। अण्णण पगारेण जा आसाणा तीए, एवं जोएज्जा, विच्चामेलित कोलिकपायसंवत्, हीणक्स्वरं अक्खरहीणं अच्चकत्वरं अहिगक्खरं पदहीणं घोमहीणं एवं जहा सामाइए जोगहीणं उपहाणं जोगो एवं विमासेज्जा जाव असज्झाइए सज्झाइसझाइएण सज्झाइनंनि, तत्थ असज्झाइयं नाम जंभि कारणे सज्झाओ नवि कीरति तं सन् असज्वाइयं, तंच बहुविहं, तस्स इमे मेया- असमानं तु दुविहं० ।। १४१९ ।। आयसमुत्थं चिट्ठतु ताव, उवरि मणिहिति, जं पुण परसमुत्य तं इमं पंचविह-संजमघादो० ॥ १४२० ॥ एतंमि पंचविहे असज्झाइए जो मुज्झायं करेति तस्स आयसंजमविराहणा । तत्थ दितोघोसणयमेच्छरण्णोत्ति, अस्य व्याख्या मिच्छभय० ।। १४२१ ।। खितिपतिट्ठितं नगरं जितसत्तू राया, तेण सविसए घोसावितं जहा- मेच्छो राया आगच्छति, तं मामकुनगराणि मोतुं समासण्णे दुग्गेमु ठायह, मा विणस्सिहिह, जे द्विता रणो वययेण दुम्मादिसु ते ण विणड्डा, जे पुण ण ठिता ते मेच्छादीहिं विलुत्ता, ते पुणो रण्णा आणाभंगो मम कतोति जंपि किंचि हितसे तंपि डंडिता एवं अमझाइए सज्झान करेंतस्स दुहतो डंडो, इह भवे सुरत्ति देवताय छलिज्जंति परमवे पच्च णाणादिविराहगा पच्छिलंच, इमो दिट्ठदोवणतो -राया इ० ।। १४२२ ।। जहा राया तहा तित्थगरो जथा जण दजणा तथा साधू जथा आघो सणं तथा सुर्त्त असलाइ सज्झाइतपडिसेहमति, जारिसा मेच्छा तारिमा अमसाइगा जहा रतणघणावहारो तथा णाणदंगणचरणविणासो, स उपहारेतव्यं ॥ को इत्थ लित्तो पमादेणंति, अस्य विभासा धोवायसेस० ॥ १४२३ || मज्झा करेंतस्स
परसमुरथमस्वाध्या
पिंक
॥२१७॥
2219