SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा * थोवोऽवसेसो उसको अज्झयणं वा वा पोरुसी अतिबच्चिसु ता अहवा सज्झायं कालवेला व सव्वादि, जो आउडियाए सज्ज्ञायं ध्ययने करेति सो णाणादिहीणो भवति, अणायारत्यो य देवताए य छलिज्जति संसारे य दीहकालं अणुपरियकृति, पमादेवि करें तो छलिज्जति चेन, दुक्खं संमारे य अणुमवति ।। तत्थ जं तं संजमोत्रघातियं तं इमं तिविह- ॥२१८॥ महिया य० || १४२४ || पंचविहस्स य असज्याइयस्स कं कई परिहरितव्यमिति तप्पसाहगी इमो दितो- दुग्गाति० एगस्स रणो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णदा तेहिं अच्चतविसमं दुग्गं गहितं तेसिं तुड्डो राया इच्छितं नगरे पयारं देति, जं ते किंचि असणादिकं वत्यादिगं वा जणस्स गण्डंति तस्स वेतणयं सव्वं राया पयच्छति । एक्केण० || १४२६ || तेसिं पंच पुरिसाणं एकेण राया तोसिततरो तस्स गिहावणरत्यासु सव्वत्थ इच्छियपयारं पयच्छति, चउन्हं रत्थासु चैव इच्छितपयारं पयच्छति, जां एते दिष्णपयारे वा आसादेज्ज तस्स राया दंडं करेति, एस दिडंनो, इमो उवसंहारो- जथा पंच पुरिसा तथा पंचविहं असज्ज्ञातियं, जथा यो यो अक्रो गुरिलो एवं पढमं संजयोवघातियं सव्र्व्वं वा ण सादिज्जति, तंमि वहमाणे न सज्झातो व पडिलेहणातिका काड्या चेट्ठा कीरवि, इतरेसु चतुसु असज्झाइएसु जथा ते चतुरो पुरिसा रत्थासु चैव अणासायपिज्जा तथा तेसु सज्झाओ चैव ण कीरति सेसा सव्वा चेट्ठा कीरति आवस्सगादि उक्कालियं पडिज्जति । महियादितिविहस्स संजमोवघातियस्स इमं कखाणं सहमत महिया० ॥ २२० भा० ॥ महियत्ति धूमिका सा य कतियमग्गसिरादिमु गन्धमासेसु भवति सा य पढणसमकालं च आउककाव्यमावितं करेति, तत्य तक्कालसमं चेत्र सम्बावि चट्ठा विरुम्मति । ववहारसचितो पुढविक्कायी संयमोपपा विक्रमस्वान्यायिक ॥२१८॥
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy