________________
प्रतिक्रमणा । सझाओ ३० काले पण कओ सज्झाओ ३१ असझाइए सज्झाइये ३२ सज्झाइए ण सज्झादयन्ति 33 तस्स ध्ययने मिच्छामि दुक्कडं !
॥२१५||
तत्य अरहंताणं आसानणा भण्णति णत्थि अरहंता, तिर्हि णाणेहिं जाणंता वा कीह घरवासे भोगे मुंजति ?, तत्रोत्तरंकलादिति । भणति वा तित्थकरो केवलणाणे उप्पण्णे देवम एहिं वागरति गंघ व पुप्फोगारबलि| मादीयं उवणीतं पाहुडिये किं उवजीवति दोसे जातो ?, तत्रोत्तर- ज्ञानदर्शनचारित्रानुपरोधक्कारकम्य अघातिकशुभप्रकृतेः तीर्थकृन्नामकर्मोदयाददोषः वीतरागत्वाच्चादोष इति ॥ सिद्धाणं आसानणा- सिद्धा नत्थि निच्चेडा वा उपयोगे या सति रागदोसेहिं भवितन्वं, उत्तरं सिद्धशब्दादेवास्ति निच्चेद्वाणं वीर्यान्तरायक्षवाददोषः, उपयोगवि वा सति रागद्दोसो न भवति, कपायार्णा निरवशेषक्षयाद, अण्णो मणति केवलणाणदंसणाणं किं एगसमए उपयोगो नत्थि एगगाले १, तत्रोत्तरं - एतेसिं दोन्हंपि जीवसारुल्या एगकाले उपयोगो न भवतीति ।। आयरियाणं आसानणा- सेहे रातिणियस्स पुरतो गंता जथा दमाहिंतो पुत्रभणितं, मणदोसेण वा डहरो अकुलीणोत्ति व दुम्मेहो दमग मंदबुद्धित्ति । अवि अप्पलाभली सीसो परिभवनि आयरियं ॥ १ ॥ परस्स वा उवदिसति दसविहं वेयावच्च अध्पणो किंण करेति एवमादी, उत्तरं - डहरोऽवि णाणवुट्टो अकुलीणोत्तिय गुणाहियो किह णु । दुम्मेहादीणिवि ते भर्णन संताई दुमेह १॥ जति नवि य एवं निम्मा मोम्वकारणं नाणं । निश्च पगासना श्रेयाच्चादि कुवंनि ॥ २॥ एवं उवज्झायाणंपि ॥ समणणं असहणा तुरियगती विरूवणेत्यत्ति एवंमादि, एवं अण्णंवि आयातणा पगारा मंति-अरहंताणं आसातणा जथा निरण कंपनाए अतिउग्गो उबदेसो कातव्यो च्यादि, सिद्धा
अहेदादी
नामाशा
तनाः ३३
॥२१५॥
217