________________
अहंदादीनामाशातनाः ३३
प्रतिक्रारगिलायसन कोगाइ- तुर्म कीस तु न करेसि ?, आयरिओ भणति- तुम आलसिओ, सो मणति- तुम चेव आलसिओ ध्ययने
इत्यादि २५ सेहे रातिणियम्स कहं कहेमाणस्स इति एतंति वत्ता भवनि आमातणा २६ सेहे रातिणियस्स कई कमाणस्स णो ॥२१४॥ IPIसुमणसे भवति आमातणा २७ मेहे रातिणियस्स कहं कहेमाणस्य परिस मेचा भवति आसातणा मेहस्स २८ सेहे रातिणियस्स कह
कहेमाणस्स कहं अच्छिदिता मरति आमातणा २९ मेहे रातिणियम्स कहं कहेमाणस्स तीसे परिसाए अणुहिताए अमिण्णाए अवोच्छिष्णाए अब्दोगडाए दोच्चंपि तच्चपि तमेव कई कहेला भवति आसातणा ३० सेहे रातिणियस्स सेज्जासंधारगं पादेन | संघड्डेचा हत्थेण अणणुण्णवेसा गच्छनि आसातणा सेहस्स ३१सेहे रातिणियस्स सेज्जासंथारगंसि चिढिना वा णिसीतित्ता वा तुयहित्ता का भवनि आमातणा ३२ मेहे गतिणियस्य उच्चासणे चा समासणे वा चिद्वित्ता वा निमीतिता वा तुयट्टित्ता वा भवति | आसातणा सेहस्स ३३॥
अहवा सूत्रोक्तानां आमातणाए, नेत्तीस पडुच्च इत्यर्थः, ताओ य इमाओ मुत्तणेव भणति,तंजथा-अरहताणं आसातणाए १ सिद्धाणं आसातणा, आयरियाणं आसातणाग ३ उवझायाणं आसातणाए ४ साहणं आसातणाए ५ साहणीणं आसातणाए ६ एवं सावयाणं ७ सावियाण ८ देवाणं देवीणं १० इहलोगस्स ११ परलोगस्स १२ केवलिपण्णत्तस्स धम्मस्स १३ मदेवमणुयासुरस्स लोगस्स १४ सयपाणभूतजीवसत्ताणं १५ कालस्स १६ | सुतस्स १७ सुतदेवताए १८ वायणायरियस्स० १० वाइद्धं२० विच्चामलियं २१ हीणक्वरियं २२ अञ्चकम्बरियं २३ पपीमा २५ सहीणं २५ जोगहीणं २६ विणयहीणां २७ दुख दिपक २८ बुद्ध परिच्छित २०, अकाले कतो
२१४]