________________
प्रतिक्रमणा ध्ययने
॥११३॥
विहिता मंबई आसातला द सेहे रातिणिमस्स पुरतो बिमारचा मदेति आसातणां सेहे रातिशयस्स सपक निसीहता भवति आसावणा ८ सेहे रातिणियस्स आमण निसीयित्ता भवति आसातणा ९ सेहे रातिषिरण सद्धिं बहिया विहारभूमिं निक्खते समाणे तत्य पुब्बामेव सेहनगए आम्मति पच्छा रातिणिए आसायणा सेहस्स १० सेहे रातिणिएण सद्धि बहिया वियारभूमिं वा विहारभूमिं वा निक्खते तत्थ पुब्वामेव मेहतराए आलोएति पच्छा रातिणिए आसावणा सेहस्स ११ केयी रातिणियस्य पुत्रसंलत्तए सिया, तं पुत्र्वामेव सेहतलाए आलवति पच्छा राहणिए आसातणा सहस्स १२ सेहे रातिणियस्स रातो वा दिया था वाहरमाणस्स अज्जो ! के सुत्तो के जागर ?, तत्थ सहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसातणा १३ सेहे असणं वा ४ परिमाता तं पुव्वामेव मेहतरागस्स आलोएति पच्छा रातिणियस्स आसातणा सेहस्स १४ तहेब असणं वा ४ पडिगाहेत्ता तं पुब्बामेव सेहतरागस्स पडिमेति आमातणा १५ सेहे असणं ४ पडिगाता पुण्यामेत्र सेहत रागं उवणिमंतेति पच्छा रातिणियं आसातणा सेहस्स १६ सेहे रातिणिएण सद्धि असणं ४ पडिगाहेसा तं रातिणियं जणापुच्छित्ता जस्स इच्छति तस्स तस्स खं खद्धं दकबति आसावणा सेहस्स १७ सहे रातिणिएण सद्धि असणं वा ४ आहारेमाणे तत्थ सेहे खदं खदं डायं डायं रसिय रसिगं उस ऊस मणुष्णं२ मणामं२ निर लुक लुक्ख आहारेता भवति आसावणा सेइस्स १८ सेहे रातिनियस्स बाहरमाणस्स अपरिसुता भवति आसातणा सेहस्स १९ सेहे रातिणियस्स बाहरमाणस्स तत्य गते चैव पडिसुणेसा भवति आसातणा सेहस्स २० सेहे रातिणिय किंति बता भवति आसातणा सेहस्स २१ सेहे रातिणियं तुमति वचा भवति आसावणा सेहस्म २२ सेहे रातिजिये खर्द्ध खर्द्ध वदति आसायना सेहस्स२३ सेहे रातिणीयं तज्जापूर्ण तज्जातं पडिहणेसा भवति आमातणा मेहस्स २४ कीस अज्जो!
गुरोः ३३ आशाखनाः
॥२१३॥
राई