________________
३३
॥२१॥
लग्गाजी जारिसी तानमाह- तुम पिता मालाए मरहो, उसम
प्रतिक्रमपा आयरिका, ते किर पायच्छित आणति दात छमस्यनेवि, जहा एत्तिएण सुमति वा नवत्ति इंगितेण, जो य ताणं मूसे वहति | आशातनाः ध्ययने लासोय सुहेण नित्थरति, तं च अतीचारं सोहेति, अग्गहिकं च निज्जरं पावति, एवं दाणे य करणे य जोगा संगहिता मति ३१॥
राहणाए मरणकाले जोगा संगहिता मयंति, नत्योदाहरणं-विणीताए मरहो, उसमभगवतो समोसरणं, सम्बं वणेतचं ४ जहा कप्पे, सा मरुदेवा भरहविभूतिं पासिचा मणति मरह- तुम पिता एरिस विभूति जहिला एकल्लओ अवसणो हिंडति,
मरहो मणति-मम कतो विभूती तारिसी जारिसी तातस्मा, जदिन पत्तियह एस जामो पासामो, मरहो निष्फिडति सम्पबलेप, महदेवावि, एक्कहिं हथिमि विलग्या जाव पेच्छति छत्तातिष्ठन सुरमई फाइदंड, पररावत्यामरवाणि ओमिलायंताणि, मरहो मणति-दिहा ते पुनविभूती, कतो मम एरिमा सा, वो सरण चिंतेतुमारद्धा, अपुम्बकरणं अणुपविट्ठा, जातीसरणं नास्थि, जेष्य वपस्सतिकातिएहितो उन्धट्टिका, तत्व इत्यिखंघषरगताए केवलनाणं, सिद्धा, इमाए ओसप्पिणीए पदमसिद्धो मरुदेवा । एवं आराहणं प्रति योगसंग्रहो कायष्यो ३२॥
एते पत्तीस जोगसंगहा, एत्य परिसिकरणादिणा जो मे अतियारो कसो तस्स मिष्यामिदुक्कतति ।
तेत्तीसाए आसातणाहि० ॥ सूत्रं ॥ आसातमा नामं नाणादिजायस्स सातणा, यकारलोपं कृत्वा ग्रासातना मवति, ताजो य तेतीस एवं मर्वति, तंजहा-- सेहे रातिणियस्स पुरतो गंता भवति आसाता। सेहस्स । सेहे राविवियरस सपलं गंवा २१२॥ मवतिजासातणा सेहस्स २ | सेठे रातिणियस्स आसन्नं गता मपति बासातणा एवं तेण अमिसावेणं सेहे रातिणियस्स परतोवि चिहिना मवति आमातणा ४ । सेहेराविणियस्म सपाखं चिहितात - विणियस्म मासणं |
RAANARIES
-
-