________________
'प्रतिक्रमणा ध्ययने
॥२११॥
उदओ जदिवि किर मारणंतिया वेदणा तोबि अहियासेयन्ना, एत्योदाहरणं रोहिडगं नगरे, ल हिणी जुनकणिका, सा अण्णं जीवणोवार्य अलमंती ती गोडीए मत्रं परंक्षिता, एवं कालो बच्चति, अण्णदा तीए कटुकं दोद्धिकं बहुसंभारसमित उदक्खडितं विष्णासति जान मुद्दे ण तीरति कातुं, तीए चितितं खिसिया होमि गोडिएहिंति सिग्धं अण्णं उनक्सडेमि, एवं भिक्खावराणं दिज्जिहिति, मा दव्त्रसंजोगो नासतु, जाब धम्मरुची नाम साधू मासखमणपारणगट्ठाए पबिट्टो, तस्स दिष्णं, आगतो आलोएति गुरूणं, तेहि भाजणं गहितं, खारगंधो य णातो, विष्णासितं तेहिं चिंतितं जो एवं आहारेति सो मरति, मणितो विणेहि वाहिन्ति, सां गहाय अडविं गतो, एकत्थ दडरोक्खरे विर्किचामिति पत्ताबद्धं मुयंतस्स इत्यो लिसो, सो तेण एकट्ठ पुट्ठो, तेण गंधेण कीडियाओ आगताओ, जा जा खाति सा सा मरति, तेण चिंतितं मए एकेण वा समप्यतुति मा जीवघातो मघतुति एकंते इंडिल्ले आलोचितपडिक्कंदो मुहणंतकं पडिलेहेता अणिदंतेण आहारितं वेदणा य तिब्बा जाता अहितामिता, सिद्धो | एवं अहियासेतवं २९ ।।
संगो नाम 'संज संगे' येनास्य मयमुत्पद्यते तं जाणणापरिण्णाए णातूणं पञ्चक्खाणपरिण्णाए पचस्वायम्बं, तत्योदाहरणंपाए जिणदेवो सत्यवाही सावको जाव उग्षोसेता अछितं वच्चति, अंतरा अडविं पवण्णो, सत्यो पुलिंदेहिं विलुलितो, बच्चंतो सो साओ नातो डर्वि पविट्टो, जाव पुरतो अग्गी मग्गतो बग्घा दुहतो पवार्त, सो भीतो असरण जातूणं सतमेव मावलिंग परिवज्जेचा कतमामायिको पडिमं ठितो, सावरहि खहतो सिद्धो एवं संगपरिणाए जोगा संगहिता भवंति ३० ॥
पाय करें स्म जयाविधीए देतस्म व उववज्जिन्ता जोगा किर संगहिज्जेति । तत्थोदाहरणं- एगत्य नगरे घणगुसा
वेदना संगप्रायमिताराघनाः
રાં
213