________________
व्ययने
जादि इन टवति असमागमेन्यछ वाइवदोसा, जया उजेण्यापारवन्न, जो न
त्सर्गत्रदक्षिणो त्यानानि
क्रमणा बज्मति, असति चुण्णाणं केसराणं वा नाहे पलेवगादीहिं । उवगरणेति दारं, परिद्वविज्जते उवगरण अहाजातं उचेतन्वं रवह-1 उपकरणो
रणचोलपटमुहपोनि, जदि न ठति असमायारीय वकृति, निराहणा य, आणादी, तत्थ दिट्ठो जणण, दंडितो य मो वा कोविओडा १०६॥
दवियगोत्ति मा गामझामणं करेज्जा, अहवा मिच्छ नादयो दोसा, जथा उज्जेणगस्त सावगस्स तव्वंनियलिंगेणं कालगतस्स तच्चनियपरिएसणा, पच्छा आयरिएहिनो बाहिलामा । काउस्सग्गत्ति दार, तत्थ परिद्ववेज्ज, जो जतो ठितो सो ततो चेव नियतति, काउस्सग्गं न करेंति जदि नत्थेव करति आणादिविराधणा, उट्ठाणादी दोसा, तम्हा काउस्सग्गो न कातम्यो । पयाहि-12 |ति दारं, परिवेत्ता जो जना मो तओ चेव नियत्तति पदाहिणं न कातन्यो, जदि करेंति उद्वितो विराहणा चालवुड्डादीणं, तम्हा |न कातव्यो। उहाणेति दार, कलेवर नीणिज्जमाणं वसहीए चेव जदि उद्वेति गाममा मोत्तन्व,निवेसणे उद्वेति निवेसणं मोत्तष्वं
उज्जाणे कंड मोनवं, मंडलाओ महल्लतरगति, उज्जायम्स य णिस्सीहिताए य अंतरे उद्वेति देसो मोत्तचो, निसीहियाए उज्जाकोणस व अंतरे आगंतु पडितो निदेसणं मोत्तवं, उज्जाणे साही, उज्जाण गामस्स य अंतरा गामद्ध, गामदारे गामो, माममज्झे । | मंडलं, साहीए कंड, निवेसणे देसो, वे सहायरज मोनच्वं जदि निच्यूटो वितिय पविसनि तो दो रज्जा मोत्तवा, ततिया पविसति तिण्णि रज्जा मोनबा, तेण परं तिष्णि चेव बहुसोवि पविसंतस्म, पुणोऽत्रि परिदृवितव्यो, एवं चेव आगतस्स इहेव उट्ठि१ सही मोत्तव्या, णिवेसणे नई णिवेसणं मोत्तव्यं, माहीए उढेइ साही मोत्तम्बा, गाममज्झे उद्वेति गाममन्नं भोत्तव्यं, गामबारे उद्वेति से
॥१०६१ गामी मोचब्बो, गामस्म य जाणम्म य अंतरा उठेनि मंडलं मोत्तब्ध, उजाणे कंठं मोनठवं, निसीहियाए बवेति रज्जं मोत्तवं, इत्येवं प्रत्यंतरे। | एवं ता निमि पचिटुवंति गीयत्था, पगयस्स मुटुतं संचिकृति, जदि निसीहियार उहितो तत्थेव पडितो चस्सगे मोतव्यो
णस्स घ अंतरे आगर्नु पहिला देसी, चे सहायरज मोनव्वं जाम, पुणोऽत्रि परिट्ठवितब्बो,
%
%