________________
**
प्रतिक्रमणा.
यस्स अण्णाइट्ठसरीरस्म पन्ताए देवनाए तत्थ अमृढहत्थेणं काइयं वामहत्येणं गहाय अच्छोडेतुं मणेज्जा-मा उद्वे उज्य गुज्झगा, व्याहरणोध्ययने
जहि व उद्वितो तं जदिन मुनि विगहणा जा होति निष्फण्ण, तम्हा मोत्तन । बदि पुण चहिया असिवादिकारणं तो न त्संग
निग्गच्छति, तहेव वसंता जोगपरिवति करेति, नमोकारइत्ता पोरिसिं करेति, पोरिसिता परिमर्द, सति सामत्ये आयचिलं पाति, ॥१०७11असति निविइयं सत्रितियपि, एवं परिमाना चउत्थं चइत्यहत्ता छई। एवं विमासा । बाहरणेत्ति दारं, सो उहितो समाणो
माणाम एगस्स दोहं निई सब्यसि वा गेण्हेज्जा, तत्थ जावतियाण गेण्हति नेसि खिप्पं लोचो कीरति, परिणा-पञ्चमखाणं दुरा
लसम से दिज्जति, जो नाम न तरेज्जा तस्स दसम अनुमं छद्रं चउत्धं आयंबिलेण त्रा, बारसमें गणभेदो य कीरति, ते गणाओ णित्ति, जदि एवं न करेंति अममायारीए बढ़ेति, जे ते पाविहिन्ति, तम्हा एमा विधी कातवा । काउस्सग्गेनि दारं, ततो || आगता चेतियघरं गच्छंति,चड़नाई चंदित्ता सतिनिमित्तं अजितसनित्थो परिपढिन्जति, पच्छाऽऽयरियसगासमागंतुं अविधिपरिहावाणियकाउस्सग्गो कीरति, जो पडिस्मए अच्छनि तण उच्चारपामवणखलमसगा विगिचितन्या, वसही य पमज्जितन्वा ।
सज्झाइपत्ति दारं, तद्दिवम सज्झाओ कीरति न कीरतित्ति, जदि य आयरिओ महाजणणाओ वा संणायगा व में अस्थिर शसि अद्धिती तेणं ण कीरति, इहरहा कीरति । एवं खमणवि । एवं नाव सिवे, अमिवे खमणं पत्थि, जोगबड्डी कीरद, काउसम्गो
य बडिज्जइ, परिम्मये य मुहत्तागं मंबिक्वाविज्जति जावं च उवउत्तो तन्थ, तत्थ जण संथारएणं णोतो सो विकरणो कीरति. ॥१७॥ न करति असमायारीए चट्टनि, अधिकरणं, आणेज्जा या देवना पंता, तम्हा विकरणं कानव्वं ॥ इदाणि लोयणत्ति दारं
अवरज्जलस्स० ॥ १५ ॥ १३४८ ॥ अवरज्जनम्मनि बियदिणमि, नं पुण कस्म घेपनि ?, आयरियस्स महाष्टियम्स भग
*
*
bel