________________
पातिक्रमणापच्चक्खायस्स अयो वा जो महातबम्सी, जे दिसं तं सरीरंग कड़ियं तं दिसे सुमिक्खं सुविहारं च वयंति, अह तत्थेव संनिक्खदाकाष्ठावाया ध्ययने
अपवये ताहे तंमि देस मिर्व सुभिक्खं मुहविहारं च भवा, जह दिवस अच्छह तत्तियाणिवि परिसाणि सुभिक्खं, सुमासुभं । हयाणि र ॥१८॥
वहारजो इर्म मणामि-थलकरण चेमाणितो जोतिसवाणमंतरो, ममंमि गड़ाए भवणवासी एस गती से समासणं । एत्थं एक्कम
के थाणे आणांदीविराधणा, एककमेकातो पदातो तनिष्फणं । एत्य पुण कहस्स गहणमोक्खणे एस विघी-पुन्वट्ठातंतगा चेव तणडगलछारादिदब्वमालोएंति अणुभवेन्ति य, किमिति ?, कोइ अणिमित्तं कालं करेज्ज रातो ताहे जदि सागारिय वहणकट्ठादी| जहा उडवति तो आणादी, आउज्जोवणयणिए, अगणि कुहवी कुमकुम्मरिए । तेणे मालागारे उभामग पंघिय पर्यते ॥१॥ तम्हा न उहवेतचो, तं दध्वं घेत्तुं ण परिवेति, जदि एगो समत्यो णेतुं ताहे न चैव पेप्पति, जदिन तरनि ताहे दो जणा वहीए ति, तं च कई जदि नत्थेव परिदुवैति तो अण्णण गहिते अधिगरम, सामारिओ वा तं अपेच्छतो दिया वा रातो वा आसियाडेज्ज, विणामं मम्हं च पाति, तम्हा आणेतध्वं । जदि पुण आणता तहेव पवेसिति तो सागारिओ मिच्छर्त्त गच्छेज्जा, एते मणति- आदिण्णं न कप्पड़, इमं च णेहिं महितंति, अहवा मणेज्ज- समला, पुणोऽपि तं. चेव आणति, अवणं वा
करेग्जा, इतरज्जाति य दुगुछनि य-मतगं वहित मम घरं जाणेन्ति, उदाह का करेज्जा, जम्हा एते दोसा तम्हा आणेत्तर एको 1 ण गच्छति,पट्टि वा सेता अतिन्ति,जदि तार सामारिजोन उडेति ताहे अतिणेता तहेव ठवेति जथा बासी,अह उहितओ वाई
साईति तुम्मे पासुतेल्लया अम्हेहिं न उठ्ठविता, माधु कालगतो, तुभचिवाए वहणीए मीवो मा कि पत्रिदुषिन्जन आणिज्जत, ॥१०८॥ जंसो मनति कीरति, अह नेहि बाणीतं ठवितं, तेण य आगमियं-महं वहवीप परिवेत्ता पूणोषि अनिणेतुं तत्व अविचि,