SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ययने ॥ १०९॥ रुडो, सादे अणुलोमिज्जति, आयरिया भणति केणतं कतं १, अमुगेपति, कीस मम अणापुच्छार करेसि, अल्लादि एतेण ममं, नीतु, एवं समवख तु भणति, भागने जांदे सागारिओ भणित- मा छुम्मा, अच्छतु, मा णवरं वितियं करेज्जा, अड् भणति मा अच्छतु, प्रच्छा अम्पाए बसहीए ठाति, बितिज्जओ से दिज्जति, मातिागण कोइ साधू मणति मम स श्रीमल्लमां यदि निच्छुन्मति अपि जामि, अहवा सागारिएण सम कोइ फलहेति, ताहे सांविनिच्छुन्भति, सो से बितिज्जगो होति, जदि बहिया से पच्चबाओ बसही वा नत्थि ताहे सम्बंधि णिति भितिमपदं तत्थेव परिद्ववेज्ला उडितो सो संनिवेसो असिवतिओ वा । संजतपरिबणिया गता । इदाणिं असंजतमणुयाणं, सा दुविधा भवति सचिचेहिं अचिनेहि य. सचिनेहि ताव कई पुण तीए संभवोनि प० । १५-१३५ | १३४ | ४ || काइ य अचिरइया संजनाणं वसहीते कम्पट्ठगरूवं साहरेज्या अशुकंपा भर पडणीयत्ताए वा अणुकंपाए चिंतंति एवं मझरगा सत्तहितायोत्थिता, एत्थ साइरामिति साइरेज्जा, टुक्काले वा पत्ते मृत्तं वा पाणं या से दार्हितित्ति छज्जा, दामी वा चिंतेति एतस्सतपण न कोति दुविकहितित्ति एतेसिं अणुकंपिताणं बसहीए साहरेज्जा १ भएवं रंहा पत्त्यवतिया साहरंज्जा, एतेसिं अणुकंपिहितिति परिवेज्जा २ परिणीया तच्चष्णिगिणी चरिगा वा एतेसिं उड्डाहो होउति साहरेज्जा २, एत्थं का विवी ?, दिवे दिवे बसही समेहिं परितचितवा, पच्चूमे पदोस म अद्धर य मादी दोसा होहितिचि, नदि निगिचंदी दिट्ठा बोलो कीरति, एसा इत्यया दारगरूवं तूर्ण पलायति, वाहे लोगो एति, पेच्छनि तं, तसं जे जागति तं कीमत, न दिड्डा होज्जा ताहे विगिचिज्जति उदमपहे जणो वा जत्य पादे निगतो अच्छति सचित्तमनुष्यपरि ॥१०९॥ ATA
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy