________________
श्रुतस्तवः
SEXXII
कायोत्साल तमो- अपरिज्ञानहेतुः स एवं तिमिरपडल, अहवा तमो- अपरिधानहेतुः स एव बहलो तिमिरं तस्स पडलं वर्गः समूहः-
ध्ययन | पडलाणि वा, अण्णे पुण भणान- तमो पद्धं पुढे निघतं णाणावरणीय विकारित तिमिरं तस्स पटलं बृदं पटलानि वा-समानजाती॥२५९॥
| यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण मणनि-तमा अपरिज्ञानं तं चेव बहुतरं तिमिरं तं व बहुतरतमं पटलं एवमादि भंग दसज्जा, ते तमतिमिरपटलं ताणि वा जण विद्धसिज्जति त तमतिमिरपटलविद्धसणं, तथाहि-ज्ञानावरणीय झानावसायेन विद्ध
सिज्जतित्ति अतो तस्म । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा मुरगणाण परगणाण य इंदा सुरगणनरिंदा अहवा || सुरगणा गरिंदा य सुरगणणरिंदा,एवं भावेज्जा नहि महिनस्स-पूजितस्य,नमस्कृतस्येत्य,तथा सीमा मेरा मयोंदा इत्यनयान्तर, Aणाणादीणं अविराघर्ण, सीम धारयनीति सीमंधरं तस्म, एनेसि विशष्यपदं उरि मण्णिहिति, केयी पुण मणंति-दमं चेव विशेष्यपद
सीमाधरस्येति सुनणाणस्स,मुतणाणग्गहणं पुण जता-सुनणाणमिणेपुण्णे, केवले तर्णतरं । अप्पणो सेसकाणं च, जम्हा |तं पषिमावगशान्ति, वंदे बंदणं करोमि ।। मोहणिज्ज कम्मं मभेद मोहजालमित्युच्यते तं जम्हा सुतणाणेण पप्फोडिज्जति बसे रेणुक्त। | तस्मादुपचारतः श्रुतक्षानमेव प्रस्फोटितमोहजाल मण्णनि, मोहणिज्जे य विहते ततो एतस्स लाम इति एवं निर्देश इति, अहवा | मोहजालं-मूढषिकप्पजालमित्यन्ये कृविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजाल भुतणाणमित्यन्ये ।। एवंविहस सुतणाणस्स बंदणं काउं इदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयत्राह
जातीजरामरणसागपणामणस्म, कल्याणपुरावलविसालसुहावहस्म । को देषदाणषणरिंदगणचितस्स, पम्मस्म मारमुवलम्भ करे पमादं ॥३॥
।।२५९॥
XIT