SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रतस्तवः कायोत्सना जातीजरामरणसोगपणासणस्सेति माव्यं, अणेण मञ्चदक्खप्रतिपातित्वमाह,कल्याणं श्रुतज्ञानविदो या ऋद्यः ऐहिकाः ध्ययन पारलौकिक्काश्च तैः पुष्कलं-समधिकं विशालसुसं निर्वाणं आवहति-ौकयति तदुपदंशकर्तुः कल्लाणपुष्कलविशालसुहादह, अण्णे ॥२६०|| मणति-कल्ला म मणिनं, एतस्करमा धुमालानाप-शीमनं. सतीप्वाप ऋद्धिषु तासु यन्त्र मूछेति तत्फलं पुष्कलं भवति, तं विशाल-सुबहुलं बहुविधं मुहं आवहति तदुवदेशकः कल्लाणपुष्कलविमालसुहावह तस्सेवंगुणसुहावहस्स, अण्णे भणंति- कल्लाणं प्रधानं पुष्कलं संपूर्ण, न च तदल्पं, किंतु विशालं-विपुलं, किंती,मुहंत आवहति-प्रापयति, एवं अणेगे भंगे दरिसेनि, अनेन सर्व सुखावहत्वमाह, को मकनविण्णाणो पाणी देवदाणवणरिंदगणच्चिनस्स गतार्थ, अस्य च गतार्थस्यापि पुनर्भणनं पूर्वोकतम६ तिमिरविदसणादिविमेसणथं, संगहणमूयणस्थ, तम्स मृतधम्मस्स एवंविहं सार--सामध्ये द्रव्यादिजयपरिज्ञानमिन्यन्ये वरण मित्यन्ये उपलभितण करे पमा, को सकाविनाणो नरो कुर्यात्प्रमाद, तदधिगमे तद्भक्तौ तदुपदेशे च एन्थ पमादकरणमखममित्याकृतमिति ॥ यतश्चैवमत एतदाह सिद्धे भो! पपयो णमो जिणमते णदी सदा संजमे, देवनागसुषन्नकिन्नरगणसम्भूअभावस्थिते । लोगो जत्थ पनिहितो जगामणं तेलोडमच्चासुरं, घम्मो पतु सास विजयतो धम्मोत्तरं बहतु ॥क्षा एवंविधाय एस इति मिद्धोपन्यास, का सिद्धा, जिणमते बद्धमाणसामिणो तित्थे मेसाणं व तित्यगराण, अहवा एवंविछो लास इति सिद्धो नाम साधनं, यः कुतः १, जिनमत इतिकृत्वा, सर्वर्जरर्यस्य भाषितस्वात् सर्वलम्पिसपनवगणधरैः इन्धसात्सिई| निर्वचनीयमविचाल्यं, श्रुनज्ञानमेवेत्यर्थः, अण्णे पुण भणति-सिद्ध-प्रतिष्ठितं प्ररूदं सर्वकालिकं निस्पमित्यर्थः -जिगमन, सबाहि ॥२६॥
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy