________________
कायोत्सगो णिहागारागाही आलो. गारणा यथोपदेशाविस्सरणं, अन्ये तु धारणाएति अईगुणाविस्मरणरूपया, नतु तच्छ्न्यनया
भुतस्तका ध्ययन
| इति, अनुप्रेक्षा तद्गुणानामनुचिंतनं, बट्टामाणी बर्द्धमाना, केइ पुण अणुप्पहाए बड्डमाणीए षु पढेति, अबे पुण वणीत श्रद्धार्थ ॥२५॥
| अनिमित्तं च ठामि काउस्सग्ग, एवं मेहादिसुवि मावेतवं । ठामि काउस्सग्गं इत्यादि पूर्ववत् । पशुषीसउस्सासकाउस्सग्गो, ममोक्कारेण परिति,ततो णाणातियारविसुद्धिनिमितं मुतणाणणं मोक्खसाहणाणि साहितिचिकातुं तस्स मगवतो पराए मसीए तपस्वमणमोक्कारपुत्रगं चुतिकित्तणं करेति, तंजचा
पुक्स्वरवरदीषद्ध घातयिसंडे य जंबूदीचे या भरहरवयविदेहे धम्मादिकरे णमंसामि ॥ १॥ इत्यादि, पुष्करवरद्वीपस्य अर्थ पुकरवरदीव तमि धातकीखंड य दीवे जंयुता व अट्टाइज्जा दीया समयखेतं, तं च माणुसुत्तरेणं जगरमिव सन्चतो पागारपरिक्खिर, तत्थ पंच महाणि पंच एरवयाणि पंच महाविदेहाणि तेसु सत्तरं पक्वडिविजयशतं तेसु धमा
दिकर णमंसामि, तीर्थमेव धर्मस्तस्यादिकर्तारस्तीर्थकराः, तपाहि-प्रत्येकं स्वस्वतीर्थाना आदिकर्तारस्तीर्थकराः, तत्थ उक्कोसपदेणं र सत्तरं तीर्थकरसतं, जहण्णपदेणं वीस तीर्थकरा, एते ताप एगकाले भवति, अतीताणामता अणता तित्थकरे णमंसामिति ॥१॥ एवं
वापरूषगणमोक्कारो कतो, इदाणि सुतधम्मस्स मगवतो पुर भणति-- आ तमतिमिरपहलविद्धसणस्स सुरगणनदिमाहियस्स । सीमापरस्स वंदे पप्फोडियमोहजालस्स ॥ २॥ ।
||२५० समो-विण्णाणमंदता जहा पुढविकायादीणं तिमिर- विज्ञानारपता जपा सेसगाणं, तमतिमिराणं णिमित्तभूतं पडलं तमतिमिर-131 पडलं जाणावरणादिकमधमेव अहवा तमो-अणवरोधो सो पेव तिमिरं तमतिमिरं तस्स कारणं पडलं तमनिमिरपरलं चेक, अहवा
ॐRASAIॐ %9
.