________________
बन्दनाध्ययन चूर्णी
ज्ञानवादखण्डन
॥२८॥
संववहार्यः जत्थ उभयमवि अन्थि, एत्य प रुप्पगत्याणीया पत्तेयबुद्धा, जदा वा दवलिंग नत्विास न कोइ मेण पणमति । मणितं च-किह लिंग न पमार्ण उप्पण्णे केवलंमि जणाणे | मनमति जिणं देवा सुविहितणेवस्थपरिहीणं ॥१॥
जदा दवलिंग गहितं ताहे नमिज्जति, टकस्थाणीया निहगा, सच्चगं तेविरवहरणगोच्छगधारी तपाधि मिच्छदिड्डी, जे ४ पासस्थादी तेहि भगवता लिंग गहित,ण पुण सम्बं अणुपालेतिति विसमाइतक्खरा,अहवा संविग्गावि जदा निकारणे उसगा हिंडंति एषमादि,तेवि विसमाहनफसरा एक्मादि विमासा घेलियात गतं प्रसंगेण भणितं ।
इदाणि णाणेत्ति,आह-किं एताहिं सवाहिचि तिरिविडाहि?, जो णाणी वंदामि,अण्णे गुणा होंतु माया, येन ज्ञानपूर्षिका सर्वक्रिया, उक्तंच-जे अण्णाणी कम खति बहुयाहि वासकोडीहिं । तं णाणी तिहि गुस्तो बवेति उस्सासमेसणं ॥१॥ जेण य सूची जथा मसुत्ता ण णस्सती कयवरंमि पडियावि। जीवो तथा ससुतो ण नस्सतिगतोपि संसारे ।।२।। जेण य-णाणं गेहति णाणं गुणेति णाणेण कुणति किच्चाई। भवसंसारसमुहंणाणी णाणटियो तरति ३ ॥ एवं मणिए आमरिओ भणति-लोगेवि गाणेण केवलेण कन्जन साहिज्जति एगंतेण, किमंग पूण लोउत्तरे, जथा
आउज्जणहकुसला णविया ॥ ११५६ ॥ जया णष्ट्रिया सा वीगाइयाउज्जणड्डेसु तन्वं जाणिमावि रंगपरिवारिया अदिमागच्यति मा मावस्थादीगि दायोति तो इसलावि मतं जगं तोसेति, अपि चर्णिदं खिसच सा लमिति, जया आपमामीवि पेच्छ ण गच्चति, छट्ठासु दुकिया वा, एवमादि, चसहातो लामगाओ य सुस्क्रति, एवं लोउत्तरेवि-श्य लिंगणाणसहिमो० ॥ ११५७ ॥ एवं नहियाग्थाणिो समणो, आउज्जादित्थाणीयं बाहिरग लिंगादि, नसुगरपाणीपं गाणं, जोग -
॥२८॥