________________
बन्दना
ध्ययन
चौँ
।।२९॥
| जणत्थाणीयं चरणं, जदि चरणं णाणुपालेति तो सपक्वपरपरखेहिं निदिज्जति, जथा सा नट्टिया, मोक्षमोक्खं च न लभति ॥ ज्ञानवाद जया वा गरि ततो जाणतोऽपिय तरितुं० ॥ ११५८ ।। जदि काइयं किरियं न करेति तो बुज्झति, तम्हा दोण्णिवि संपदं खण्डनं लएति, मा णाणं गेण्हाहि एगनेणं । उक्तं च-नाणं पगासयं०॥ पुणो सीसो भणति- तुम्भेहिं गुणाधिके बंदणगं उपदिष्ट्र, गुणहीणे पुण कमबंधया, छउमधेण य सतिवि लिंगे अभंतरिया मावविमुद्धी ण णज्जति, अयानो य गुणाघिय वा वंदावेज्जा गुणहीणंपि वा बंदज्जा, जदि व गुणाधिक वा बंदावति न वंदति वा तो पुब्बभणितेहिं दोसहि संबज्झति, एवं गुणहीणवंदणेवि, तेण वाउलिया मो कि अम्हहिं कानव्यं १, बरं तुहिक्का अच्छामो, अजाणमाणा किं काहामो इत्यभिप्रायः, आयरिया मणंतिनायमेकान्तः जथा न चैव नजति गुणाहिया गुणहीणा वा, किं तु छउमत्थेणवि णज्जत्ति, कही
आलएणः ॥ ११६० ॥ आलयो- वसही विहारो- मासकप्पादी ठाणं- हरियादिविरहितं चंकमण- जुगंतरनिरुद्धदिड्डी मासा-निरवज वेणयियं तथा-विणयक्रम, आह- एतेहिवि न सक्का, जेण उदाइमारगमथुराकोहइल्लगादी केण जाणिता? जथा एते एतसमायारत्ति, नण न सक्का जाणितुं भावं ?, किंच-यं एतं बाहिभावं करण एतं अणेगतियं, तो किं हमेणं बंदणगादि-17 पावारण ?, वरं अज्झप्पयमुचि चव पक्षीकरेभो, जतो एतस्सेवायत्ता फलसिद्धिः, तपाहि
भरहो पमण्णः ॥ १२-५१ ॥ ११६२ ॥ अन्भनरं मरहो, जसो तस्स वाहिकरणविरुणस्सवि आमस्तिविभूसितस्स अझ- ॥२९॥ पविसुद्धीए चेव केवलनाणं उप्पण्णं, नस्स ने बझकरणं दोसउप्पादणकरं न जातं, बाहिरगं च रपहरणवंदणगादि गुणकरं ण जातं, बाहिरं उदाहरणं पयपणचंदा, जनो तम्म पगिट्ठबाहिरकरणवताबि अम्भिनरकरणविगलम्म अहे सत्तमपुढविपायोग्गकम्पब