________________
प्रतिक्रमणा नाणुजाणाति, एवं आउक्कायसंजमो जार पंचिदियसंजमो, पेहासजमो जन्थ ठाणणिसीदणतुयट्टणं कातुकामो तं पडिलेहिय पम-13/उपासकध्ययने
ज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमा, उपहासंजमो संजमे तवे व संभाइयं पमादतं चोतेंतस्स संजमो,असंभोइयं चाएं-12 प्रतिमाः ॥११७॥
14 तस्स असंजमो, पावयणीए कज्जे चियत्ता वा से पडिचायणत्ति अंणसंमोइयंपि चोयंति, गिहत्थे कम्मादाणेसु सीतमाणे उहंतस्स | संजमो,वाबारेतस्म असंजमो,अबहदटुसजमो,अनिरेगावगरणं विगिनितस्स संजमो,पाणजातीए य आहारादिसु असुद्धावाहमादीण य | परिट्ठ-तस्म,पमजणासजमा सागारिए पादे अप्पमज्जंतस्स संजमो,अप्पसागारिए पमज्जंतस्स संजमो,मणसंजमो अकुशलमणनिरोधो चाक कुसलमणउदीरणं वा,वसंजमो अकुसलवइनिरोघो कुमलवाइउदारणं वा,कायसंजमा अवस्सकराणिज्जवज्जं सुसमाहितपाणिपादस्स कुम्म इव गुतिदियम्स चिट्ठमाणम्स मंजमो, पोन्थएसु घेप्पंतसु य असंजमो,महाधणमुल्लेमु वा इमेसु,बज्जणं तु संजमो,कालादि पडुच्च चरणकरणहूं अब्बोन्छितिनिमित्वं गण्डतम्म संजमो भवति। तबो दुविधो-बझो अन्भतरो य,जथा दसवेतालिचुण्णीए चाउलोदणतं अलुण णिज्जर8 साधुसु पार्डिबायाय ८ । आकिंचणीयं नास्थि जस्स किंचणं सो अकिंचणो तस्स मावो आकिंचणियं, कम्मनिज्जरटुं सदेहादिसुचि णिस्मगण भवितव्यं । भमट्ठारसप्पगार ओरालिया कामभोगा मणसा ण सेवेति न सेवावेति सेवंत ण समणुजाणति एवं वायाए कायणवि, नवाधिं गतं, दिवेमुवि एते विगप्पा, एतं अद्दारसविहं बंभचर आयरंतस्स कम्मनि-18 ज्जरा, अणावरंतस्स बंधो, तम्हा सवितव्वं १०, एस दसविधो समणधम्मो मुलुत्तरगुणेसु समायरति, संजमो पाणानिपातविरती० ॥११॥ सच्चं मुसायायवेरमणं आकिंचणय-निम्ममत्तं अदनपरिग्गहवज्जणं, बमचरं महुणविरती, खंती महवं अज्जवं सोतं तवा [चागो ! उत्तरगुणेसु जथासंभव, एन्थ दमविहे समणधमे पडिसिद्धकरणादिणा जाब दुकडेति ॥ एक्कारसहि उवासगपतिमाहि । तत्थ!