________________
,
4
गाथा-वंसणवतसामाइय०॥४॥ तत्थ किरियावादी यावि भवति, तंजथा- आहियवादी आहितपणे आहितदिट्ठी संमा-1 उपासक ध्ययने
तिवादी अणि यनवादी, संति परलोगवादी जाव अस्थि मंसाराओ मिद्धी, से एवंबादी एवंपण्णे एवादट्ठा छंदरागमतिनिविदा ॥११॥ यानि भवति, से भवति महिन्छ जाब मुक्तपक्विए, आगमस्सोण सुलमयोहिए यावि भवति, मन्वधम्मरयी याचि मवति, तस्म णं,
बाई सीलब्बयगुणवेरमणपच्चखाणपोसथोक्वामाई नो सम्म पछवियाई मति, पदमा उपासगपहिमा १॥ अहावरा दोच्चा.
उवासगपडिमा सव्वधम्ममई यावि भवति, तम्म णं बहुई मीलन्चयगुणवेरभणपोसहोवचासाई नो सम्म पवियाई भवति, से णं | सामाइयदसावगामियं नो सम अणुषालेना भवनि, दोच्चा उवासगपहिमा २। अहायरा तचा उवासगपडिमा सन्चधम्मरुहे
यावि भवति, नस्म णं बहई मीलब्धतगुणवरमणपोमहोत्रवासाई नो मम पद्रुविनाई भवंति, से गं सामाइयं देसावगामियं संमं? हा अणुपालेता भवति सेणं चाउमिअमिपुणिमामिणीसु पडिषुण्ण पोमई नो संमं अणुपालेचा भवति,तच्या उवामगपार्टमा ३||
अहावरा चउत्था उवासगपडिमा मन्त्रधम्म,नस्स चहूई मालवतजाव मम पटुविताई भवंति, से णं सामाइयं देसावगासिय मम | अणुपालेता भवति, से णं चाउमि जाव समं अणुपालेना भवति, मग एगरातियं उवासगपडिम जो संमं अणुपालत्ता भवति पउत्था उवामगपडिमा ४॥ अहावरा पंचमा उवामगपडिमा सम्बधम्म, तम्स बाई सील जाव संपडिताई भवंति, से णं
११८॥ | सामाइयं तद्देच, से णं चाउमि तहेच, सेणं एगराइयं उचासगपडिम अणुपालना भवति, सेणं असिणाणए वियहभाई मउलियर्ड दिया चमचारी रति परिमाणकडे, मे गं एयारूपेण विहारेण विहरमाणे जहणणं एगाई वा दुपाई वा नियाई वा उकामण पंच मामे विहरेज्जा. पंचमा उवामगपनिमा ५॥ अहावरा वा उवामगपडिमा सधधम्म जान से ण एगराइयं उवा० सम अणु