SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ ११९॥ पालेजा भवति, से णं असिणाणए वियडभोई मउलिवडे रातोवरायं बंभचारी, सचित्ताहारे से अपरिणतिं भवति, सेणं एतारुणं विहारेण विहरमाणे जहणेण एगाहं वा दुयाई वा नियाहं वा उकासेणं छम्पास विरेज्जा ६ ।। अहावरा सत्तमा उनाम्गपडिमा सव्वधम्मं० जाव रातोवरायं बभचारी, सचित्ताहारे में परिण्णाए भवति, आरंभा से अपरिणाया भवंति से णं एतारुणं विहा रेणं विहरमाणे जहणणं एगार्ह वा दुयाहं वा तियाई वा उक्कणं सच माने बिहरेज्जा, सत्तमा उवासगपडिमा ७ ॥ अहाबरा अटुमा उवासगपडिमा सञ्चधम्म० जाव रातोवरायं बंभचारी सचिताहारे से परिष्णाए भवति आरंभा से परिण्णाता, पेसा से अपरिण्णाता भवति, से णं एवास्येणं विहारेणं विहरमाणे जगणं एगाई वा दुयाई वा तियाई वा उकासे अड़ माने विद्दरेज्जा, अट्टमा उदासगपाडमा ८ ॥ अथावरा नवमा उवासगपडिमा सन्वधम्म० जाव आरंभा से परिण्णाता पेस्सा से परिष्णाया उद्दिदुमने से अपरिण्णाए भवति, से णं एतारूयेणं विहारणं विहरमाणं जहणणं एगात् वा दुयाई वा तियाई वा उकोसेणं नव मासे विहरेज्जा, नवमा उवासँग पडिमा ९ ॥ अहावरा दसमा उपमगपडिमा सव्यधम्म० जाव पेसा से परिष्णाता उभिने से परिष्णा भवति से णं सुरसंडा वा छिहालधारए वा, तम्स णं आलस समाभस्य कष्पति दुवे मासाओ मासित, तंजा जाणं वा जाणं अजाणं वा गो जाणं, से णं एतास्वणं विहारेणं जहणणं एगा० दुया० तिया० उक्कांसंणं दस मासे विहरंज्जा, दसमा उवासमपडिमा १० || अहावरा एकारसमा उवासगपडिमा सम्बधम्म जात्र उद्दिदुभने से परिष्णाते भवति, से णं खुरखंड वा लुक्कास वा गहियापार मंडवत्थे जे इमे समणाणं निग्गंथाणं धम्म तं संग कारण संकासंमाणे पालिमाणे पुरतो जुगमानं पेहमाणे दवण तमे पाणे ओघट्टु पादं एज्जा साहइड पायं रीएज्जा वितिरिच्छं वा पाई कदरीएज्जा, मति पर उपासकप्रतिमाः ॥११९॥ 12!
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy