________________
प्रतिक्रमणा ध्ययने
॥११२ ॥
खेलि सिंघाणे, तत्थ उच्चारे कहं विवेगो १, जथा ओघनिज्जुतीए, अदवा इमा इह निज्जुतीय गाथा -
उच्चारं कुतो० ॥ १५-१४९ । ९३६८ ।। छायाए दोसिरितध्वं जम्स गदणी संसज्जति फेरिससियाए छामाए १, जो लोगस्स जवतोगरुक्त्रो तत्थ न बोसिरिज्जति, विरुवभोगे वो सिरिज्जति, तस्सवि वा सयाओ पमाणाओ निम्गता तत्थ योसिरिंज्ज, असति रुक्खाण कारण छाया कीरति, तेसु परिणतेसु बच्चति । काया दोणितसकायो धायरकायो य, जदि पडिलेडेतिथि पमज्जतिवि तो एर्गिदियावि रक्खिता तसावि, पडिलेहेति न पमज्जति तो पावरा रक्खिता तसा परिचचा, अह न पडिलेहेति पमजति थावरा परिचत्ता तसा सारक्खिता, इतरत्थ दांदि परिचता अपि पदार्थसंभावने, सुपाडलेदिएस सुपमज्जिएसुदि ४, पढमं पदं पसत्थं वितिए ततिए पकखेण, चउरथे दोहिवि अपसत्थं, पढमं आयरितध्वं ऐसा परिहरितव्या । दिसाभिग्गहे- उमे सूत्रपुरीये तु दिवा कुर्यादुदमुखः । रात्रौ दक्षिणतत्रैव तस्य त्वायुर्न हीयते || १ || दो क्षेत्र एवाओ अभिगिन्यंति । डगलमहणे तदेव चतुर्भगो । भूरिष गामे एवमादि विभामा कालव्या जथासंभवं । इमा सीसथिरीकरमगाथा
,
गुरुमूलेषि० ।। १५-१६३ ।। एसा परिद्वावणिया समिती सम्मता । एत्थं पंचसुचि समिती परिसिदकरणादिवा जो मे जावमिच्छामिदुक्कडंति || पविकमामि छर्हि जीवनिकापहिं पुचिकापणं०, छ इति संखा, जीवाणं निकाया नाम समूहो. असो तेहिं छहिं जीवनिकाहिं जो अतिचार इति, तंजथा- पुढविकाएवं योऽतिचारः एवं जाउदेउवा उवनतसानं विभासा । एहिं छर्हि जीवनिकाहिं जाब मिच्छामिदुक्कडं || पड़िकमामि नहिं साहिं किन्लेसाए० ।। सूत्रं ॥ 'लिश संश्लेषण' संलि ते आरसा तैस्तैः परिणामान्तरेः यथा भेषेण वर्णसंबन्धो भवति एवं वेश्याभिरात्मनि कर्माणि संश्लिष्यते, योगपरिणामो लेस्मा,
॥५
परिष्टाप
निका
॥ ११२ ॥