SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ ११३ जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इनि द्विपदमिदं वचनं, कृष्णो द्रव्यपर्यायो वर्णः लेश्या योंगपरिणामः, कृष्णद्रव्यसाचिध्यायः योगपरिणामः म कृष्णलेश्या, एवं नीललेश्यादीयाओति विभामितन्त्राओ, अणजे मयंति कुंष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा, नवरं पत्थरी परिणाम | एन्च केल्यापरिमाने उदाहरणं - एमत्थ छहि मणूसेहिं जंडू दिट्ठा फलभरिता, तत्वेगो पुरिसो भगति मूला छिज्जतु तो पडिनाए खाइस्सामी, सो कण्हाए, बितिओ मणति मा बिना सिज्ज, साला छिज्जंतु सो नलाए वति, ततिओ मा माला छिज्जैनु, माहाओ विच्छिज्जंतु. एवं काउलेसा, चंउत्यो मणति गोष्छा छिज्जेतु, एसो तेऊए, पंचमो मणति आरोभितुं खामो घुणमो वा जेण पकाणि पडेति तानि खामो, एमो पीताए, छट्टो मणति मयं पंडि तानि भूतानि तानि खामो, सो मुकाए। एवं लेस्साहिवि जीवस्स विसुपरिणामो अविसुद्धपरिणाम य, सजोगिकेवलीणं शुकलेस्साए बट्टमाणार्ण नवरं जोगपच्चइयं इरियावहियं दुसम्यद्वितियं एवंति। जहवा गामघातपहि दिनो, पढमओ भणति-मजगवयं गोमाहिंस मारेमो, बिनिओ माणुमाणि, ततिओ पुरिने, चउत्थो आउषहन्थे, पंचमो जे जुज्ांति, छट्टों किं एतोह मारिएहि ?, धणं हीरंतु, एवं छल्लेमाओ ममोतारेतस्वाओ । एताहिं छर्हि लेस्साहिं जो मे जाब दुक्कडंति । पक्किमामि सत्ता मयडाणेहिं ॥ सूत्रं ॥ भयड्डाणाणि जथा सामाइए || पष्टिकमामि अदृहिं मदद्वापणेहिं । मदस्थानानीति द्विपदं वचनं मदो नाम मानोदयादात्मोत्कर्षपरिणामः, स्थानानि तस्यैव पर्याया भेदाः, मदस्य स्थानानि मदस्थानानि तानि चाष्टी- जानिमद कूलमद बलमद रूपमद नयोमद इम्मरियमद श्रुतमद लाभमद । कोइ नरिंदादि पध्वजितओ जातिमदं करेज्जा, एवं कुलमंदादीणि विभामिज्जा | नवहिं भनेर गुप्तीहि ।। वसति कह० ।। १६-१५ | २ | गाथा । तव मचेर समाधिद्वाणाई पष्णलाई जीववीकायाः लेश्याव ॥११३॥ 115
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy