________________
तेक्रमणा जाई भिक्खू सोच्चा निसम संजमरहले संवरबहले ममाडिबहले गुत्ने गुनिदिए गुलभयारी सदा अप्पम विहरेज्जा, तंजथा-
गोमवस्थाध्ययने | इस्थिपसुपंडगसंसत्ताई सयणासणाई सेवेचा भवनि से निग्गंधे, कहमिनि !, इथिषमुपंडगसंमनाई सयणासणाई सेवमाणस्म बंभ
नानि मद | यारिस्स चमचेरे संका वा कंखा वा चिनिगिच्छा वा समुपज्जेज्जा, मेयं वा लभेज्जा,उम्मायं वा पाउणेज्जा दीहकालियं वा रोगा
स्थानानि यंक पाउणज्जा, केवलिपबनाओ वा धम्माओ मैसेज्जा, तम्हा नो हाथीपमुपंडगसंसनाई मयणासणाई सेवेचा भवति से निग्गथेश |णो इत्थीणं कहं कहिता भवति से निग्गंथे , कहामिति !, इत्थीण कह कहेमाणस्स भयारिम्स भचेरे संका वा जाव धम्माओ | मैसज्जा, तम्हा जो इत्याणं कहं कईना भनि मे निग्गंधे २। णो इणि सद्धिं मष्णिसेज्जागते विहरित्ता भवति से निग्गंथे, |सं कहामिति , इत्थीहिं सद्धिं मणिमेज्जागतस्म जाव धम्माओ भसज्जा, तम्हा णो इत्याहिं सद्धिं सम्णिमेज्जागते बिहारिता मवति से निग्गंथे ३ नो इन्ाणं इंदियाई मणोहराई मणोरमाई आलोएना निज्माएना भवति से निग्गथे, तं कहमिति !, इत्थीण इंदियाई जाव से निग्गंध ४ नो इन्थीण कुइंतरंमि वा कहतसई वा रुइतसई वा गीतसई वा हमितसई वा थणितसई या कंदितसई वा विलवियसह वा मुणिना भवति से निग्गथे, तं कहमिनि ?, इत्थीण कुइंतरमि का जाव विलवितसर सुणेमाणस्स जाव धमाओ मैसेज्जा, तम्हा इाणं कुठंतरमि वा जाव से निम्गंथे ५। नो इत्थीण पुन्बरतपुचकीलियाई अणुमरिना मवति से निम्गथे, तं कहामिति, इत्थीण पुन्चरतपुच्चकीलिताई अणुमरमाणम्म जाव भमज्जा,तम्हा नो इत्थीणं पुत्ररतपुचकीलित जाव से | 3११४|| | निगाथे ६। नो पणीतं पाणभोयणं आहारत्ता भवति से निग्गंथे, तं कहमिति , पणीतं पाणं वा भोयर्ण वा आहारेमाणस्म जाव || का धमाओ भंसेज्जा, तम्हा नो पणीनं पाणभोयणं जाव निग्गथे ७ नो भतिमाताए पाणभोयणं आहारेना भवति से निम्गंथे. तं