________________
प्रतिक्रमणा
ध्पयने
।। ११५।।
कहामिति ?, अतिमानाए पाणभोयर्ण आहारेमाणस्म जाब धम्माओ मैसेज्जा तम्हा जो अतिमायाए जान से निग्गंधे ८ | णो निगंधे विसावादी सिता, तं कहामिति ?, निग्गंथे य णं विभूमावत्तिय विभूतिसरीरे इत्थीजणस्स अभिलगणिज्जे सिया, तते णं तस्स इत्थीजणेण अभिलमिज्जमाणम्स बंभचारिस्म बंभचेरे सेका वा कंखा वा वितिगिछा वा समुप्पज्जेज्जा मेयं वा लभेज्जा जम्मादं वा पाउना जाव केवलिपणासाओ धम्माओ वा भसेज्जा, तम्हा णो निम्गंथे विसावादी सिया ९ । इति नवमे वंमचेरसमाहिठाणे भवति । भवंति य एत्थ मिलोगा-जं दिवित्तमणान्नं, रहितं श्रीजणेण य । वंभचेरस्म रक्खट्ठा, आलयं तं निव ॥ १ ॥ मणल्हाजणा, कामरागविवद्धाणिं । भचैररतो भिक्खु, श्रीकर परिवज्जए ॥ २ ॥ समं च संघवं पीहिं, संकटं च अभिक्वणं । भनेररतो भिक्खु. निच्चसो परिवज्जए ॥ ३ ॥ अंगपच्चंगसंत्राणं, इंद्रियाई च भूमणं । बंभनेररनो स्थीणं चक्खुगेज्जं च वज्जए ॥ ४ ॥ कृतं कहने गीतं हसितं भणितकंदिनं । भनेररतो० सोयगे विषज्जए || ५ || हासं कि रनिं दप्पं, सहभुत्तासिनाणि या । बंभवेररतो धीणं, णाणुचिने कद्राविड़ ॥ ६ ॥ पणीनं भक्त्तपाणं तु विष्पं मदविवडणं । भचेररतो भिक्खु, निच्चसो परिवज्जए ॥ ७ ॥ धम्मलद्धं मिनं काले, जत्तत्थं पणिहाणवं । णानिमत्तं तु भुजेज्जा, वंभचेररतो सदा || ८ || विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । यंभचेररतो भिक्खु, सिंगारत्थं न घारए || ९ || आलओ चीजणाण्णी, श्रीकहा य मणोरमा । संधयो चैव नारीहिं, तासिं इंदियद रिमणा ॥ १० ॥ कइतं कहने गीतं, सहमुत्तासिनाणि य । पणीनं भत्तपाणं च अभिमानं पाणभोगणं ॥ ११ ॥ गत्तभूसणमिचि, कामभोगा
ब्रह्मचर्य - गुप्तयः
।। ११५ ॥