SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२०६॥ 1-%*cx सार्ण रक्खति, तत्थ दो संजता तं मसाणं केणति कारणेण अतिगता जाब एगस्थ बंसकुलंगे उंडगं पेच्छति, तत्य एगो डेडंगलक्खणं जाणति, सो भणति जो एतं डंडगं गण्डति सो य राया होहितिति, किंतु पडिच्छितष्वओ जाव अण्णाणि चचारि जंगुलापि पतिता जोगोति, तं तेण मातंगचेडएणं एक्केण य विज्जातिएणं सुर्य, ताहे सो विज्जाइको अप्पसारिकं तस्स चउरंगुलं खणिऊण छिंदसि, तेण य चेहेण दिडो, उद्दालिओ, सो तेण विज्जाहरणं करणं जीतो—देहि डंडगं, सो मणति-मम मसाणे, न देमि, विज्जातिगो भणति-अणं गेण्ड, सो च्छति, मणति एतेण ममं कज्जे, सो दारजो न देति, ताहे दारो पुच्छितो- किं न देसि ?, भणति अहं एतस्स डंडगस्स पभावेण राया डोहामिचि; ताहे से काराणिका हसितूणं मणति- जदा तुमं राया होज्जासि तदा तुमं एतस्स गामं देज्जासि, पडिवष्णो, तेण विज्जातिगेण अण्णे विज्जातिमा गहिता जयां एवं मारेता हरामो. तं वस्त्र मातपिताए सुतं. ताणि तिष्णिषि नडाणि नात्र कंचनपुरं गताणि, तत्व राया मरति, आसो अधिवासितो, तस्स बाहिं पुरास्स मूलं आगतो, पदाहिणीकातून ठितो, जाव नागरा पेच्छति लक्खणजुचं, असंही कंतो नंदीतूरं आहतं, हमोवि जयंतो उट्टितो, वीसत्थो आमं बिलग्गो, पवेसिज्जति, मातंगोति विज्जातिगा न देन्ति पर्चेस, ताहे तेणं डंडगरतणं गहित, जलितुमारद्धं, ते भीता ठिता, ताहे तेण वाडहाणगा हरिएसा पिज्जातिगा कता उक्तं च-दादवाहनपुत्रेण राज्ञा तु करकडनी । वाटानक वास्तव्याचांडाला ब्राह्मणीकृताः ॥ १ ॥ तस्स व परनामें अवकिष्णकोचि पच्छा से संचरूवकर्त किरकंड कति, ताहे सो विज्जातिको आगतो. देहि मम गामं, मणति-जो ते रूपति, सो मणति-मम चैव तदेहि, ताहे दहिवाहणस्त्र लेहं देनि देहि ममं एवं गामं अहं तु वि अध्याणं न वाणति, व्युत्सर्गः 5 ॥ २०६ ॥
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy